उत्तरं सद्यो दातव्यं कालान्तरेण वा दातव्यम्

श्रुत्वा लेख्यगतं त्वर्थं प्रत्यर्थी कारणाद्यदि ।

कालं विवादे याचेत तस्य देयो न संशयः ।। १४५ ।।

सद्यो वैकाहपञ्चाह त्र्यहं वा गुरुलाघवात् ।
लभेतासौ त्रिपक्षं वा सप्ताहं वा ऋणादिषु ।। १४६ ।।

कालं शक्तिं विदित्वा तु कार्याणां च बलाबलम् ।
अल्पं वा बहु वा कालं दद्यात्प्रत्यर्थिने प्रभुः ।। १४७ ।।

दिनं मासार्धमासौ वा ऋतुः संवत्सरोऽपि वा ।
क्रियास्थित्यनुरूपस्तु देयं कालः परेण तु ।। १४८ ।।

व्यपैति गौरवं यत्र विनाशस्त्याग एव वा ।
कालं तत्र न कुर्वीत कार्यं आत्ययिकं हि तत् ।। १४९ ।।

धेनावनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा ।
न्यासे याचितके दत्ते तथैव क्रयविक्रये ।। १५० ।।

कन्याया दूषणे स्तेये कलहे साहसे निधौ ।
उपधौ कौटसाक्ष्ये च सद्य एव विवादयेत् ।। १५१ ।।

साहसस्तेयपारुष्य गोऽभिशापे तथात्यये ।
भूमौ विवादयेत्क्षिप्रं अकालेऽपि बृहस्पतिः ।। १५२ ।।

सद्यः कृतेषु कार्येषु सद्य एव विवादयेत् ।
कालातीतेषु वा कालं दद्यात्प्रत्यर्थिने प्रभुः ।। १५३ ।।

सद्यः कृते सद्य एव मासातीते दिनं भवेत् ।
षडाब्दिके त्रिरात्रं स्यात्सप्ताहं द्वादशाब्दिके ।। १५४ ।।

विंशत्यब्दे दशाहं तु मासार्धं वा लभेत सः ।
मासं त्रिंशत्समातीते त्रिपक्षं परतो भवेत् ।। १५५ ।।

कालं संवत्सरादर्वाक्स्वयं एव यथेप्सितम् ।
संवत्सरं जडोन्मत्त मनस्के व्याधिपीडिते ।। १५६ ।।

दिगन्तरप्रपन्ने वा अज्ञातार्थे च वस्तुनि ।
मूलं वा साक्षिणो वाथ परदेशे स्थिता यदा ।। १५७ ।।

तत्र कालो भवेत्पुंसां आ स्वदेशसमागमात् ।
दत्तेऽपि काले देयं स्यात्पुनः कार्यस्य गौरवात् ।। १५८ ।।

पूर्वपक्षश्रुतार्थस्तु प्रत्यर्थी तदनन्तरम् ।
पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेदयेत् ।। १५९ ।।

आचारद्रव्यदानेष्ट कृत्योपस्थाननिर्णये ।
नोपस्थितो यदा कश्चिच्छलं तत्र न कारयेत् ।। १६० ।।

दैवराजकृतो दोषस्तस्मिन्काले यदा भवेत् ।
अबाधत्यागमात्रेण न भवेत्स पराजितः ।। १६१ ।।

दैवराजकृतं दोषं साक्षिभिः प्रतिपादयेत् ।
जैह्म्येन वर्तमानस्य दण्डो दाप्यस्तु तद्धनम् ।। १६२ ।।

अभियुक्तोऽभियोक्तारं अभियुञ्जीत कर्हिचित् ।
अन्यत्र दण्डपारुष्य स्तेयसंग्रहणात्ययात् ।। १६३ ।।

यावन्यस्मिन्समाचारः पारंपर्यक्रमागतः ।
तं प्रतीक्ष्य यथान्यायं उत्तरं दापयेन्नृपः ।। १६४ ।।