चातुरर्थिकप्रकरणम्

 अथ चातुरर्थिकाः


तदस्मिन्नस्तीति देशे तन्नाम्नि॥ लसक_१०५९ = पा_४,२.६७॥
उदुम्बराः सन्त्यस्मिन्देशे औदुम्बरो देशः॥

तेन निर्वृत्तम्॥ लसक_१०६० = पा_४,२.६८॥
कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी॥

तस्य निवासः॥ लसक_१०६१ = पा_४,२.६९॥
शिबीनां निवासो देशः शैबः॥

अदूरभवश्च॥ लसक_१०६२ = पा_४,२.७०॥
विदिशाया अदूरभवं नगरं वैदिशम्॥

जनपदे लुप्॥ लसक_१०६३ = पा_१,२.५१॥
जनपदे वाच्ये चातुरर्थिकस्य लुप्॥

लुपि युक्तवद्व्यक्तिवचने॥ लसक_१०६४ = पा_१,२.५१॥
लुपि सति प्रकृतिवल्लिङ्गवचने स्तः। पञ्चालानां निवासो जनपदः पञ्चालाः/ कुरवः। अङ्गाः/ वङ्गाः। कलिङ्गाः॥

वरणादिभ्यश्च॥ लसक_१०६५ = पा_४,२.८२॥
अजनपदार्थ आरम्भः। वरणानामदूरभवं नगरं वरणाः॥

कुमुदनडवेतसेभ्यो ड्मतुप्॥ लसक_१०६६ = पा_४,२.८७॥

झयः॥ लसक_१०६७ = पा_८,२.१०॥
झयन्तान्मतोर्मस्य वः। कुमुद्वान्। नड्वान्॥

मादुपधायाश्च मतोर्वो ऽयवादिभ्यः॥ लसक_१०६८ = पा_८,२.९॥
मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः। वेतस्वान्॥

नडशादाड्ड्वलच्॥ लसक_१०६९ = पा_४,२.८८॥
नड्वलः। शाद्वलः॥

शिखाया वलच्॥ लसक_१०७० = पा_४,२.८९॥
शिखावलः॥

इति चातुरर्थिकाः॥ ४॥