प्रतिभूत्वेनाग्राह्याः

न स्वामी न च वै शत्रुः स्वामिनाधिकृतस्तथा ।

निरुद्धो दण्डितश्चैव संशयस्थाश्च न क्वचित् ।। ११४ ।।

नैव रिक्थी न रिक्तश्च न चैवात्यन्तवासिनः ।
राजकार्यनियुक्तश्च ये च प्रव्रजिता नराः ।। ११५ ।।

नाशक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् ।
जीवन्वापि पिता यस्य तथैवेच्छाप्रवर्तकः ।
नाविज्ञातो ग्रहीतव्यः प्रतिभूत्वक्रियां प्रति ।। ११६ ।।

अथ चेत्प्रतिभूर्नास्ति वादयोग्यस्य वादिनः ।
स रक्षितो दिनस्यान्ते दद्याद्दूताय वेतनम् ।। ११७ ।।

द्विजातिः प्रतिभूहीनो रक्ष्यः स्याद्बाह्यचारिभिः ।
शूद्रादीन्प्रतिभूहीनान्बन्धयेन्निगडेन तु ।। ११८ ।।

अतिक्रमेऽपयाते च दण्डयेत्तं पणाष्टकम् ।
नित्यकर्मापरोधस्तु कार्यः सर्ववर्णिनाम् ।। ११९ ।।

ग्रहीतग्रहणो न्याये न प्रवर्त्यो महीभृता ।
तस्य वा तत्समर्प्यं स्यात्स्थापयेद्वा परस्य तत् ।। १२० ।।