स्त्रीपुंधर्मः

पत्या चाप्यवियोगिन्या शुश्रूष्योऽग्निर्विनीतया ।

सौभाग्यवदव्वैधव्य काम्यया भर्तृभक्तया ।। ८३५ ।।

मतिशुश्रूषयैव स्त्री सर्वान्कामान्समश्नुते ।
दिवः पुनरिहायाता सुखानां शेवधिर्भवेत् ।। ८३६ ।।

मृते भर्तरि या साध्वी ब्रह्मचर्ये व्यवस्थिता ।
सारुन्धतीसमाचारा ब्रह्मलोके महीयते ।। ८३७ ।।