समासान्तप्रकरणम्

 अथ समासान्ताः


ऋक्पूरब्धूःपथामानक्षे॥ लसक_९९६ = पा_५,४.७४॥
अ अनक्षे इतिच्छेदः। ऋगाद्यन्तस्य समासस्य अप्रत्ययो ऽन्तावयवो ऽक्षे या धूस्तदन्तस्य तु न। अर्धर्चः। विष्णुपुरम्। विमलापं सरः। राजधुरा। अक्षे तु अक्षधूः। दृढधूरक्षः। सखिपथः। रम्यपथो देशः॥

अक्ष्णो ऽदर्शनात्॥ लसक_९९७ = पा_५,४.७६॥
अचक्षुःपर्यायादक्ष्णो ऽच् स्यात्समासान्तः। "गवामक्षीव गवाक्षः&८२१७॑॥

उपसर्गादध्वनः॥ लसक_९९८ = पा_५,४.८५॥
प्रगतो ऽध्वानं प्राध्वो रथः॥

न पूजनात्॥ लसक_९९९ = पा_५,४.६९॥
पूजनार्थात्परेभ्यः समासान्ता न स्युः। सुराजा। अतिराजा॥

इति समासान्ताः॥