विष्णुस्मृतिः/त्रिंशत्तमोऽध्यायः

श्रावण्यां प्रौष्ठपद्यां वा छन्दांस्युपाकृत्यार्धपञ्चमान्मासानधीयीत । । ३०.१ । ।


ततस्तेषां उत्सर्गं बहिः कुर्यात् । । ३०.२ । ।

उत्सर्जनोपाकर्मणोर्मध्ये वेदाङ्गाध्ययनं कुर्यात् । । ३०.३ । ।

नाधीयीताहोरात्रं चतुर्दश्यष्टमीषु च । । ३०.४ । ।

न+ऋत्वन्तरग्रहसूतके । । ३०.५ । ।

नेन्द्रप्रयाणे । । ३०.६ । ।

न वाति चण्डपवने । । ३०.७ । ।

नाकालवर्षविद्युत्स्तनितेषु । । ३०.८ । ।

न भूकंपोल्कापातदिग्दाहेषु । । ३०.९ । ।

नान्तःशवे ग्रामे । । ३०.१० । ।

न शास्त्रसंपाते । । ३०.११ । ।

न श्वसृगालगर्दभनिर्ह्रादेषु । । ३०.१२ । ।

न वादित्रशब्दे । । ३०.१३ । ।

न शूद्रपतितयोः समीपे । । ३०.१४ । ।

न देवतायतनश्मशानचतुष्पथरथ्यासु । । ३०.१५ । ।

नोदकान्तः । । ३०.१६ । ।

न पीठोपहितपादः । । ३०.१७ । ।

न हस्त्यश्वोष्ट्रनौगोयानेषु । । ३०.१८ । ।

न वान्तः । । ३०.१९ । ।

न विरिक्तः । । ३०.२० । ।

नाजीर्णी । । ३०.२१ । ।

न पञ्चनखान्तरागमने । । ३०.२२ । ।

न राजश्रोत्रियगोब्राह्मणव्यसने । । ३०.२३ । ।

नोपाकर्मणि । । ३०.२४ । ।

नोत्सर्गे । । ३०.२५ । ।

न सामध्वनावृग्यजुषी । । ३०.२६ । ।

नापररात्रं अधीत्य शयीत । । ३०.२७ । ।

अभियुक्तोऽप्यनध्यायेष्वध्ययनं परिहरेत् । । ३०.२८ । ।

यस्मादनध्यायाधीतं नेहामुत्र फलप्रदं । । ३०.२९ । ।

तदध्ययनेनायुषः क्षयो गुरुशिष्ययोश्च । । ३०.३० । ।

तस्मादनध्यायवर्जं गुरुणा ब्रह्मलोककामेन विद्या सत्शिष्यक्षेत्रेषु वप्तव्या । । ३०.३१ । ।

शिष्येण ब्रह्मारम्भावसानयोर्गुरोः पादोपसंग्रहणं कार्यं । । ३०.३२ । ।

प्रणवश्च व्याहर्तव्यः । । ३०.३३ । ।

तत्र च यदृचोऽधीते तेनास्याज्येन पितॄणां तृप्तिर्भवति । । ३०.३४ । ।

यद्यजूंषि तेन मधुना । । ३०.३५ । ।

यत्सामानि तेन पयसा । । ३०.३६ । ।

यदाथर्वणं तेन मांसेन । । ३०.३७ । ।

यत्पुराणेतिहासवेदाङ्गधर्मशास्त्राण्यधीते तेनास्यान्नेन । । ३०.३८ । ।

यश्च विद्यां आसाद्यास्मिन्लोके तया जीवेत्, न सा तस्य परलोके फलप्रदा भवेत् । । ३०.३९ । ।

यश्च विद्यया यशः परेषां हन्ति । । ३०.४० । ।

अननुज्ञातश्चान्यस्मादधीयानान्न विद्यां आदद्यात् । । ३०.४१ । ।

तदादानं अस्य ब्रह्मस्तेयं नरकाय भवति । । ३०.४२ । ।

लौकिकं वैदिकं वापि तथाध्यात्मिकं एव वा ।
आददीत यतो ज्ञानं न तं द्रुह्येत्कदाचन । । ३०.४३ । ।

उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता ।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् । । ३०.४४ । ।

कामान्माता पिता चैनं यदुत्पादयतो मिथः ।
संभूतिं तस्य तां विद्याद्यद्योनाविह जायते । । ३०.४५ । ।

आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः ।
उत्पादयति सावित्र्या सा सत्या साजरामरा । । ३०.४६ । ।

य आवृणोत्यवितथेन कर्णावदुःखं कुर्वन्नमृतं संप्रयच्छन् ।
तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कृतं अस्य जानन् । । ३०.४७ । ।