विष्णुस्मृतिः/सप्तञ्चाषत्तमोऽध्यायः

अथ त्याज्याः । । ५७.१ । ।


व्रात्याः । । ५७.२ । ।

पतिताः । । ५७.३ । ।

त्रिपुरुषं मातृतः पितृतश्चाशुद्धाः । । ५७.४ । ।

सर्व एवाभोज्याश्चाप्रतिग्राह्याः । । ५७.५ । ।

अप्रतिग्राह्येभ्यश्च प्रतिग्रहप्रसङ्गं वर्जयेत् । । ५७.६ । ।

प्रतिग्रहेण ब्राह्मणानां ब्राह्मं तेजः प्रणश्यति । । ५७.७ । ।

द्रव्याणां वाविज्ञाय प्रतिग्रहविधिं यः प्रतिग्रहं कुर्यात्स दात्रा सह निमज्जति । । ५७.८ । ।

प्रतिग्रहसमर्थश्च यः प्रतिग्रहं वर्जयेत्स दातृलोकं अवाप्नोति । । ५७.९ । ।

एधोदकमूलफलाभयामिषमधुशय्यासनगृहपुष्पदधिशाकंश्चाभ्युद्यतान्न निर्णुदेत् । । ५७.१० । ।

आहूयाभ्युद्यतां भिक्षां पुरस्तादनुचोदिताम् ।
ग्राह्यां प्रजापतिर्मेने अपि दुष्कृतकर्मणः । । ५७.११ । ।

नाश्नन्ति पितरस्तस्य दश वर्षाणि पञ्च च ।
न च हव्यं वहत्यग्निर्यस्तां अभ्यवमन्यते । । ५७.१२ । ।

गुरून्भृत्यानुज्जिहीर्षुरर्चिष्यन्पितृदेवताः ।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः । । ५७.१३ । ।

एतेष्वपि च कार्येषु समर्थस्तत्प्रतिग्रहे ।
नादद्यात्कुलटाषण्ढ पतितेभ्यस्तथा द्विषः । । ५७.१४ । ।

गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन् ।
आत्मनो वृत्तिं अन्विच्छन्गृह्णीयात्साधुतः सदा । । ५७.१५ । ।

अर्धिकः कुलमित्रं च दासगोपालनापिताः ।
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् । । ५७.१६ । ।