रक्ताद्यर्थकप्रकरणम्

 अथ रक्ताद्यर्थकाः


तेन रक्तं रागात्॥ लसक_१०३६ = पा_४,२.१॥
अण् स्यात्। रज्यते ऽनेनेति रागः। काषायेण रक्तं वस्त्रं काषायम्॥

नक्षत्रेण युक्तः कालः॥ लसक_१०३७ = पा_४,२.३॥
अण् स्यात्। (तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्)। पुष्येण युक्तं पौषमहः॥

लुबविशेषे॥ लसक_१०३८ = पा_४,२.४॥
पूर्वेण विहितस्य लुप् स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते। अद्य पुष्यः॥

दृष्टं साम॥ लसक_१०३९ = पा_४,२.७॥
तेनेत्येव। वसिष्ठेन दृष्टं वासिष्ठं साम॥

वामदेवाड्ड्यड्ड्यौ॥ लसक_१०४० = पा_४,२.९॥
वामदेवेन दृष्टं साम वामदेव्यम्॥

परिवृतो रथः॥ लसक_१०४१ = पा_४,२.१०॥
अस्मिन्नर्थे ऽण् प्रत्ययो भवति। वस्त्रेण परिवृतो वास्त्रो रथः॥

तत्रोद्धृतममत्रेभ्यः॥ लसक_१०४२ = पा_४,२.१४॥
शरावे उद्धृतः शाराव ओदनः॥

संस्कृतं भक्षाः॥ लसक_१०४३ = पा_४,२.१६॥
सप्तम्यन्तादण् स्यात्संस्कृतेर्ऽथे यत्संस्कृतं भक्षाश्चेत्ते स्युः। भ्राष्ट्रेषु संस्कृता भ्राष्ट्रा यवाः॥

सास्य देवता॥ लसक_१०४४ = पा_४,२.२४॥
इन्द्रो देवतास्येति ऐन्द्रं हविः। पाशुपतम्। बार्हस्पत्यम्॥

शुक्राद्घन्॥ लसक_१०४५ = पा_४,२.२६॥
शुक्रियम्॥

सोमाट्ट्यण्॥ लसक_१०४६ = पा_४,२.३०॥
सौम्यम्॥

वाय्वृतुपित्रुषसो यत्॥ लसक_१०४७ = पा_४,२.३१॥
वायव्यम्। ऋतव्यम्॥

रीङ् ऋतः॥ लसक_१०४८ = पा_७,४.२७॥
अकृद्यकारे असार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः। यस्येति च। पित्र्यम्। उषस्यम्॥

पितृव्यमातुलमातामहपितामहाः॥ लसक_१०४९ = पा_४,२.३६॥
एते निपात्यन्ते। पितुर्भ्राता पितृव्यः। मातुर्भ्राता मातुलः। मातुः पिता मातामहः। पितुः पिता पितामहः॥

तस्य समूहः॥ लसक_१०५० = पा_४,२.३७॥
काकानां समूहः काकम्॥

भिक्षादिभ्यो ऽण्॥ लसक_१०५१ = पा_६,४.१४६॥
भिक्षाणां समूहो भैक्षम्। गर्भिणीनां समूहो गार्भिणम्। इह (भस्याढे तद्धिते)। इति पुंवद्भावे कृते - .

इनण्यनपत्ये॥ लसक_१०५२ = पा_४,२.३७॥
अनपत्यार्थे ऽणि परे इन् प्रकृत्या स्यात्। तेन नस्तद्धित इति टिलोपो न। युवतीनां समूहो यौवनम्॥

ग्रामजनबन्धुभ्यस्तल्॥ लसक_१०५३ = पा_४,२.४३॥
तलन्तं स्त्रियाम्। ग्रमता। जनता। बन्धुता। (गजसहायाभ्यां चेति वक्तव्यम्)। गजता। सहायता। (अह्नः खः क्रतौ)। अहीनः॥

अचित्तहस्तिधेनोष्ठक्॥ लसक_१०५४ = पा_४,२.४७॥

इसुसुक्तान्तात्कः॥ लसक_१०५५ = पा_७,३.५१॥
इस् उस् उक्तान्तात्परस्य ठस्य कः। साक्तुकम्। हास्तिकम्। धैनुकम्॥

तदधीते तद्वेद॥ लसक_१०५६ = पा_४,२.५९॥

न य्वाभ्याम् पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्॥ लसक_१०५७ = पा_७,३.३॥
पदान्ताभ्यां यकारवकाराभ्यां परस्य न वृद्धिः किंतु ताभ्यां पूर्वौ क्रमादैजावागमौ स्तः/ व्याकरणमधीते वेद वा वैयाकरणः॥

क्रमादिभ्यो वुन्॥ लसक_१०५८ = पा_४,२.६१॥
क्रमकः। पदकः। शिक्षकः। मीमांसकः॥

इति रक्ताद्यर्थकाः॥ ३॥