स्त्रीधने स्वाम्यादिविचारः

पितृमातृपतिभ्रातृ ज्ञातिभिः स्त्रीधनं स्त्रियै ।

यथाशक्त्या द्विसाहस्राद्दातव्यं स्थावरादृते ।। ९०२ ।।

यत्तु सोपाधिकं दत्तं यच्च योगवशेन वा ।
पित्रा भ्रात्राथ वा पत्या न तत्स्त्रीधनं इष्यते ।। ९०३ ।।

प्राप्तं शिल्पैस्तु यद्वित्तं प्रीत्या चैव यदन्यतः ।
भर्तुः स्वाम्यं तदा तत्र शेषं तु स्त्रीधनं स्मृतम् ।। ९०४ ।।

सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यं इष्यते ।
यस्मात्तदानृशस्यार्थं तैर्दत्तं उपजीवनम् ।। ९०५ ।।

सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्तितम् ।
विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि ।। ९०६ ।।

भर्तृदायं मृते पत्यौ विन्यसेत्स्त्री यथेष्टतः ।
विद्यमाने तु संरक्षेत्क्षपयेत्तत्कुलेऽन्यथा ।। ९०७ ।।

अथ चेत्स द्विभार्यः स्यान्न च तां भजते पुनः ।
प्रीत्या निसृष्टं अपि चेत्प्रतिदाप्यः स तद्बलात् ।। ९०८ ।।

ग्रासाच्छादनवासानां आच्छेदो यत्र योषितः ।
तत्र स्वं आददीत स्त्री विभागं रिक्थिनां तथा ।। ९०९ ।।

लिखितस्येति धर्मोऽयं प्राप्ते भर्तृकुले वसेत् ।
व्याधिता प्रेतकाले तु गच्छेद्बन्धुजनं ततः ।। ९१० ।।

न भर्ता नैव च सुतो न पिता भ्रातरो न च ।
आदाने वा विसर्गे वा स्त्रीधने प्रभविष्णवः ।। ९११ ।।

यदि ह्येकतरोऽप्येषां स्त्रीधनं भक्षयेद्बलात् ।
सवृद्धिकं प्रदाप्यः स्याद्दण्डं चैव समाप्नुयात् ।। ९१२ ।।

तदेव यद्यनुज्ञाप्य भक्षयेत्प्रीतिपूर्वकम् ।
मूल्यं एव प्रदाप्यः स्याद्यद्यसौ धनवान्भवेत् ।। ९१३ ।।

व्याधितं व्यसनस्थं च धनिकैर्वोपपीडितम् ।
ज्ञात्वा निसृष्टं यत्प्रीत्या दद्यादात्मेच्छया तु सः ।। ९१४ ।।

जीवन्त्याः पतिपुत्रास्तु देवराः पितृबान्धवाः ।
अनीशाः स्त्रीधनस्योक्ता दण्ड्यास्त्वपहरन्ति ये ।। ९१५ ।।

भर्त्रा प्रतिश्रुतं देयं ऋणवत्स्त्रीधनं सुतैः ।
तिष्ठेद्भर्तृकुले या तु न सा पितृकुले वसेत् ।। ९१६ ।।