अभ्युपेत्याशुश्रूषा

यस्तु न ग्राहयेच्शिल्पं कर्माण्यन्यानि कारयेत् ।

प्राप्नुयात्साहसं पूर्वं तस्माच्शिष्यो निवर्तते ।। ७१३ ।।

शिक्षितोऽपि श्रितं कामं अन्तेवासी समाचरेत् ।
तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् ।। ७१४ ।।

स्वतन्त्रस्यात्मनो दानाद्दासत्वं दारवद्भृगुः ।
त्रिषु वर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचित् ।। ७१५ ।।

वर्णानां अनुलाम्येन दास्यं न प्रतिलोमतः ।
राजन्यवैश्यशूद्राणां त्यजतां हि स्वतन्त्रताम् ।। ७१६ ।।

समवर्णोऽपि विप्रं तु दासत्वं नैव कारयेत् ।
ब्राह्मणस्य हि दासत्वान्नृपतेजो विहन्यते ।। ७१७ ।।

क्षत्रविश्शूद्रधर्मस्तु समवर्णे कदाचन ।
कारयेद्दासकर्माणि ब्राह्मणं न बृहस्पतिः ।। ७१८ ।।

शीलाध्ययनसंपन्ने तदूनं कर्म कामतः ।
तत्रापि नाशुभं किंचित्प्रकुर्वीत द्विजोत्तमः ।। ७१९ ।।

विण्मूत्रोन्मार्जनं चैव नग्नत्वपरिमर्दनम् ।
प्रायो दासीसुताः कुर्युर्गवादिग्रहणं च यत् ।। ७२० ।।

प्रव्रज्यावसिता यत्र त्रयो वर्णा द्विजादयः ।
निर्वासं कारयेद्विप्रं दासत्वं क्षत्रविड्नृपः ।। ७२१ ।।

शूद्रं तु कारयेद्दासं क्रीतं अक्रीतं एव वा ।
दास्यायैव हि सृष्टः स स्वयं एव स्वयं भुवा ।। ७२२ ।।

स्वदासीं यस्तु संगच्छेत्प्रसूता च भवेत्ततः ।
अवेक्ष्य बीजं कार्या स्यान्न दासी सान्वया तु सा ।। ७२३ ।।

दासस्य तु धनं यत्स्यात्स्वामी तस्य प्रभुः स्मृतः ।
प्रकाशं विक्रयाद्यत्तु न स्वामी धनं अर्हति ।। ७२४ ।।

दासेनोढा स्वदासी या सापि दासीत्वं आप्नुयात् ।
यस्माद्भर्ता प्रभुस्तस्याः स्वाम्यधीनः प्रभुर्यतः ।। ७२५ ।।

आदद्याद्ब्राह्मणीं यस्तु चिक्रीणीत तथैव च ।
राज्ञा तदकृतं कार्यं दण्ड्या स्युः सर्व एव ते ।। ७२६ ।।

कामात्तु संश्रितां यस्तु दासीं कुर्यात्कुलस्त्रियम् ।
संक्रामयेत वान्यत्र दण्ड्यस्तच्चाकृतं भवेत् ।। ७२७ ।।

बालधात्रीं अदासीं च दासीं इव भुनक्ति यः ।
परिचारकपत्नीं वा प्राप्नुयात्पूर्वसाहसम् ।। ७२८ ।।

विक्रोशमानां यो भक्तां दासीं विक्रेतुं इच्छति ।
अनापदिस्थः शक्तः सन्प्राप्नुयाद्द्विशतं दमम् ।। ७२९ ।।

तवाहं इति चात्मानं योऽस्वतन्त्रः प्रयच्छति ।
न स तं प्राप्नुयात्कामं पूर्वस्वामी लभेत तम् ।। ७३० ।।

प्रव्रज्यावसितो दासो मोक्तव्यश्च न केनचित् ।
अनाकालभृतो दास्यान्मुच्यते गोयुगं ददत् ।। ७३१ ।।