विषदिव्यविधिः

अजाशृङ्गनिभं श्यामं सुपीनं शृङ्गसंभवम् ।

भङ्गे च शृङ्गवेराभं ख्यातं तच्शृङ्गिणां विषम् ।। ४४६ ।।

रक्तं तदसितं कुर्यात्कटिनं चैव तल्लक्षणात् ।
अनेन विधिना ज्ञेयं दिव्यं दिव्यविशारदैः ।। ४४७ ।।

वत्सनाभनिभं पीतं वर्णज्ञानेन निश्चयः ।
शुक्तिशङ्खाकृतिर्भङ्गे विद्यात्तद्वत्सनाभकम् ।। ४४८ ।।

मधुक्षीरसमायुक्तं स्वच्छं कुर्वीत तत्क्षणात् ।
बाह्यं एवं समाख्यातं लक्षणं धर्मसाधकैः ।। ४४९ ।।

पूर्वाह्णे शीतले देशे विषं दद्यात्तु देहिनाम् ।
घृतेन योजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणेन तु ।। ४५० ।।

विषस्य पलषड्भागाद्भागो विंशतिं अस्तु यः ।
तं अष्टभागहीनं शोध्ये देयं घृताप्लुतम् ।। ४५१ ।।