पच् (पकाना) - परस्मैपदी – उभयपदी

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:पचतिपचतःपचन्ति
मध्‍यमपुरुष:पचसिपचथःपचथ
उत्‍तमपुरुष:पचामिपचावपचाम


लृट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:पचिष्यतिपचिष्यतःपचिष्यन्ति
मध्‍यमपुरुष:पचिष्यसिपचिष्यथःपचिष्यथ
उत्‍तमपुरुष:पचिष्यामिपचिष्यावःपचिष्यामः

लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अपचत्अपचताम्अपचन
मध्‍यमपुरुष:अपचःअपचतम्अपचत
उत्‍तमपुरुष:अपचमअपचावअपचाम

लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:पचतुपचताम्पचन्तु
मध्‍यमपुरुष:पचपचतम्पचत
उत्‍तमपुरुष:पचानिपचावपचाम

विधिलिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:पचेत्पचेताम्पचेयुः
मध्‍यमपुरुष:पचेःपचेतम्पचेत
उत्‍तमपुरुष:पचेयम्पचेवपचेम

आशीर्लिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:पच्यात्पच्यास्ताम्पच्यासुः
मध्‍यमपुरुष:पच्याःपच्यास्तम्पच्यास्त
उत्‍तमपुरुष:पच्यासम्पच्यास्वपच्यास्म

लिट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:पपाचपेचतुःपेचुः
मध्‍यमपुरुष:पेचिथ,पपक्थपेचथुःपेच
उत्‍तमपुरुष:पपाच,पपचपेचिवपेचिम

लुट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:पक्तापक्तारौपक्तारः
मध्‍यमपुरुष:पक्तासिपक्तास्थःपक्तास्थ
उत्‍तमपुरुष:पक्तास्मिपक्तास्वःपक्तास्मः

लुड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अपाक्षीत्अपाक्ताम्अपाक्षुः
मध्‍यमपुरुष:अपाक्षीःअपाक्तमअपाक्त
उत्‍तमपुरुष:अपाक्षम्अपाक्ष्‍वअपाक्ष्‍म

लृड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अपक्ष्‍यत्अपक्ष्‍यताम्अपक्ष्‍यन्
मध्‍यमपुरुष:अपक्ष्‍यःअपक्ष्‍यतम्अपक्ष्‍यत
उत्‍तमपुरुष:अपक्ष्‍यम्अपक्ष्‍यावअपक्ष्‍याम

इति