णस् /नश् /णश धातु: - परस्‍मैपदम् ।।

णश अदर्शने, अदर्शनम् - क्षया:, मरणम् । अदर्शनम् - तिरोभाव:, लुक्‍वायनम् वेट् अक ।।


(परस्‍मैपदी-दिवादिगण:)

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नश्‍यतिनश्‍यत:नश्‍यन्ति
मध्‍यमपुरुष:नश्‍यसिनश्‍यथ:नश्‍यथ
उत्‍तमपुरुष:नश्‍यामिनश्‍याव:नश्‍याम:



लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नशिष्‍यतिनशिष्‍यत:नशिष्‍यन्ति
मध्‍यमपुरुष:नशिष्‍यसिनशिष्‍यथ:नशिष्‍यथ
उत्‍तमपुरुष:नशिष्‍यामिनशिष्‍याव:नशिष्‍याम:

लृट् लकार: (विकल्‍पपक्षे)

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नंक्ष्‍यतिनंक्ष्‍यत:नंक्ष्‍यन्ति
मध्‍यमपुरुष:नंक्ष्‍यसिनंक्ष्‍यथ:नंक्ष्‍यथ
उत्‍तमपुरुष:नंक्ष्‍यामिनंक्ष्‍याव:नंक्ष्‍याम:

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अनश्‍यत्अनश्‍यताम्अनश्‍यन्
मध्‍यमपुरुष:अनश्‍य:अनश्‍यतम्अनश्‍यत्
उत्‍तमपुरुष:अनश्‍यम्अनश्‍यावअनश्‍याम

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नश्‍यतु (नश्‍यतात्)नश्‍यताम्नश्‍यन्‍तु
मध्‍यमपुरुष:नश्‍य (नश्‍यतात्)नश्‍यतम्नश्‍यत
उत्‍तमपुरुष:नश्‍यानिनश्‍यावनश्‍याम

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नश्‍येत्नश्‍येताम्नश्‍येयु:
मध्‍यमपुरुष:नश्‍ये:नश्‍येतम्नश्‍येत
उत्‍तमपुरुष:नश्‍येयम्नश्‍येवनश्‍येम

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नश्‍यात्नश्‍यास्‍ताम्नश्‍यासु:
मध्‍यमपुरुष:नश्‍या:नश्‍यास्‍तम्नश्‍यास्‍त
उत्‍तमपुरुष:नश्‍यासम्नश्‍यास्‍वनश्‍यास्‍म

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:ननाशनेशतु:नेशु:
मध्‍यमपुरुष:नेशिथ (ननंष्‍ठ)नेशथुनेश
उत्‍तमपुरुष:ननाश (ननश)नेशिव (नेश्‍व)नेशिम (नेश्‍म)

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नशितानशितारौनशितार:
मध्‍यमपुरुष:नशितासिनशितास्‍थ:नशितास्‍थ
उत्‍तमपुरुष:नशितास्मिनशितास्‍व:नशितास्‍म:

लुट् लकार: (विकल्‍पपक्षे)

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नंष्‍टानंष्‍टारौनंष्‍टार:
मध्‍यमपुरुष:नंष्‍टासिनंष्‍टास्‍थ:नंष्‍टास्‍थ
उत्‍तमपुरुष:नंष्‍टास्मिनंष्‍टास्‍व:नंष्‍टास्‍म:

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अनशत्अनशताम्अनशन्
मध्‍यमपुरुष:अनश:अनशतम्अनशत्
उत्‍तमपुरुष:अनशम्अनशावअनशाम

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अनशिष्‍यत्अनशिष्‍यताम्अनशिष्‍यन्
मध्‍यमपुरुष:अनशिष्‍य:अनशिष्‍यतम्अनशिष्‍यत
उत्‍तमपुरुष:अनशिष्‍यम्अनशिष्‍यावअनशिष्‍याम


लृड्. लकार: (विकल्‍पपक्षे)

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अनंक्ष्‍यत्अनंक्ष्‍यताम्अनंक्ष्‍यन्
मध्‍यमपुरुष:अनंक्ष्‍य:अनंक्ष्‍यतम्अनंक्ष्‍यत
उत्‍तमपुरुष:अनंक्ष्‍यम्अनंक्ष्‍यावअनंक्ष्‍याम


इति