प्रश्नप्रकारः

काले कार्यार्थिनं पृच्छेत्प्रणतं पुरतः स्थितम् ।

किं कार्यं का च ते पीडा मा भैषीर्ब्रूहि मानव ।। ०८६ ।।

केन कस्मिन्कदा कस्मात्पृच्छेदेवं सभागतः ।
एवं पृष्टः स यद्ब्रूयात्तत्सभ्यैर्ब्राह्मणः सहः ।। ०८७ ।।

विमृश्य कार्यं न्याय्यं चेदाह्वानार्थं अतः परम् ।
मुद्रां वा निक्षिपेत्तस्मिन्पुरुषं वा समादिशेत् ।। ०८८ ।।