वेतनस्यानपाकर्म
कर्मारम्भं तु यः कृत्वा सिद्धं नैव तु कारयेत् ।
बलात्कारयितव्योऽसौ अकुर्वन्दण्डं अर्हति ।। ६५७ ।।विघ्नयन्वाहको दाप्यः प्रस्थाने द्विगुणां भृतिम् ।। ६५८ ।।
न तु दाप्यो हृतं चोरैर्दग्धमूढं जलेन वा ।। ६५९ ।।
त्यजेत्पथि सहायं यः श्रान्तं रोगार्तं एव वा ।
प्राप्नुयात्साहसं पूर्वं ग्रामे त्र्यहं अपालयन् ।। ६६० ।।
यदा तु पथि तद्भाण्डं आसिध्येत ह्रियेत वा ।
यावानध्वा गतस्तेन प्राप्नुयात्तावतीं भृतिम् ।। ६६१ ।।
हस्त्यश्वगोखरोष्ट्रादीन्गृहीत्वा भाटकेन यः ।
नार्पयेत्कृतकृत्यार्थः स तु दाप्यः सभाटकम् ।। ६६२ ।।
गृहवार्यापणादीणि गृहीत्वा भाटकेन यः ।
स्वामिने नार्पयेद्यावत्तावद्दाप्यः सभाटकम् ।। ६६३ ।।