दत्तानपाकर्म दत्ताप्रदानिकं वा

विक्रयं चैव दानं च न नेयाः स्युरनिच्छवः ।

दाराः पुत्राश्च सर्वस्वं आत्मनैव तु योजयेत् ।। ६३८ ।।

आपत्काले तु कर्तव्यं दानं विक्रय एव वा ।
अन्यथा न प्रवर्तेत इति शास्त्रविनिश्चयः ।। ६३९ ।।

सर्वस्वगृहवर्जं तु कुटुम्बभरणाधिकम् ।
यद्द्रव्यं तत्स्वकं देयं अदेयं स्यादतोऽन्यथा ।। ६४० ।।

अतश्च सुतदाराणां वशित्वं त्वनुशासने ।
विक्रये चैव दाने च वशित्वं न सुते पितुः ।। ६४१ ।।

स्वेच्छया यः प्रतिश्रुत्य ब्राह्मणाय प्रतिग्रहम् ।
न दद्यादृणव दाप्यः प्राप्नुयात्पूर्वसाहसम् ।। ६४२ ।।

प्रतिश्रुतस्यादानेन दत्तस्याच्छादनेन च ।
कल्पकोटिशतं मर्त्यस्तिर्यग्योनौ च जायते ।। ६४३ ।।

अविज्ञातोपलब्ध्यर्थं दानं यत्र निरूपितम् ।
उपलब्धिक्रियालब्धं सा भृतिः परिकीर्तिता ।। ६४४ ।।

भयत्राणाय रक्षार्थं तथा कार्यप्रसाधनात् ।
अनेन विधिना लब्धं विद्यात्प्रत्युपकारतः ।। ६४५ ।।

प्राणसंशयं आपन्नं यो मां उत्तारयेदितः ।
सर्वस्वं तस्य दास्यामीत्युक्तेऽपि न तथा भवेत् ।। ६४६ ।।

कामक्रोधास्वतन्त्रार्त क्लीबोन्मत्तप्रमोहितैः ।
व्यत्यासपरिहासाच्च यद्दत्तं तत्पुनर्हरेत् ।। ६४७ ।।

या तु कार्यस्य सिद्ध्यर्थं उत्कोचा स्यात्प्रतिश्रुता ।
तस्मिन्नपि पसिद्धेऽर्थे न देया स्यात्कथंचन ।। ६४८ ।।

अथ प्रागेव दत्ता स्यात्प्रतिदाप्यस्तथा बलात् ।
दण्डं चैकादशगुणं आहुर्गार्गीयमानवाः ।। ६४९ ।।

स्तेनसाहसिकोद्वृत्त पारजायिकशंसनात् ।
दर्शनाद्वृत्तनष्टस्य तथासत्यप्रवर्तनात् ।। ६५० ।।

प्राप्तं एतैस्तु यत्किंचित्तदुत्कोचाख्यं उच्यते ।
न दाता तत्र दण्ड्यः स्यान्मध्यस्थश्चैव दोषभाक् ।। ६५१ ।।

नियुक्तो यस्तु कार्येषु स चेदुत्कोचं आप्नुयात् ।
स दाप्यस्तद्धनं कृत्स्नं दमश्चैकादशाधिकम् ।। ६५२ ।।

अनियुक्तस्तु कार्यार्थं उत्कोचं यं अवाप्नुयात् ।
कृतप्रत्युपकारार्थस्तस्य दोषो न विद्यते ।। ६५३ ।।

स्वस्थेनार्तेन वा दत्तं श्राव्रितं धर्मकारणात् ।
अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ।। ६५४ ।।

योगाधमनविक्रीतं योगदानपतिग्रहम् ।
यस्य वाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ।। ६५५ ।।

भृतावनिश्चितायां तु दशभागं अवाप्नुयात् ।
लाभगोवीर्यसस्यानां वणिग्गोपकृषीवलाः ।। ६५६ ।।