अद् (खाना) – परस्मैपदी

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अत्तिअत्तःअदन्ति
मध्‍यमपुरुष:अत्सिअत्थःअत्थ
उत्‍तमपुरुष:अदि्मअद्वःअद्मः

लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अत्स्यतिअत्स्यतःअत्स्यन्ति
मध्‍यमपुरुष:अत्स्यसिअत्स्यथःअत्स्यथ
उत्‍तमपुरुष:अत्स्यामिअत्स्यावःअत्स्यामः

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:आदत्आत्ताम्आदन्‚आदुः
मध्‍यमपुरुष:आदःआत्तम्आत्त
उत्‍तमपुरुष:आदम्आद्वआद्म

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अत्तुअत्ताम्अदन्तु
मध्‍यमपुरुष:अद्धिअत्तम्अत्त
उत्‍तमपुरुष:अदानिअदावअदाम

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अद्‍यात्अद्‍याताम्अद्‍युः
मध्‍यमपुरुष:अद्याःअद्यातम्अद्यात
उत्‍तमपुरुष:अद्याम्अद्यावअद्याम

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अद्‍यात्अद्‍यास्ताम्अद्‍यासुः
मध्‍यमपुरुष:अद्‍याःअद्यास्तम्अद्‍यास्त
उत्‍तमपुरुष:अद्‍यासम्अद्‍यास्वअद्‍यास्म

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:आदआदतुःआदुः
मध्‍यमपुरुष:आदिथआदथुःआद
उत्‍तमपुरुष:आदआदिवआदिम

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अत्ताअत्तारौअत्तारः
मध्‍यमपुरुष:अत्तासिअत्तास्थःअत्तास्थ
उत्‍तमपुरुष:अत्तास्मिअत्तास्वःअत्तास्मः

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अघसत्अघसताम्अघसन्
मध्‍यमपुरुष:अघसःअघसतम्अघसत
उत्‍तमपुरुष:अघसम्अघसावअघसाम

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:आत्स्यद्आत्स्यताम्आत्स्यन्
मध्‍यमपुरुष:आत्स्यःआत्स्यतम्आत्स्यत
उत्‍तमपुरुष:आत्स्यम्आत्स्यावआत्स्याम

इति