धृ (धरना) आत्मनेपदी – उभयपदी

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:धरतेधरेतेधरन्ते
मध्‍यमपुरुष:धरसेधरेथेधरध्वे
उत्‍तमपुरुष:धरेधरावहेधरामहे


लृट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:धरिष्यतेधरिष्येतेधरिष्यन्ते
मध्‍यमपुरुष:धरिष्यसेधरिष्येथेधरिष्यध्वे
उत्‍तमपुरुष:धरिष्येधरिष्यावहेधरिष्यामहे

लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अधरत्अधरेताम्अधरन्त
मध्‍यमपुरुष:अधरथाःअधरेथाम्अधरध्वम्
उत्‍तमपुरुष:अधरेअधरावहिअधरामहि

लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:धरताम्धरेताम्धरन्ताम्
मध्‍यमपुरुष:धरस्वधरेथाम्धरध्वम्
उत्‍तमपुरुष:धरैधरावहैधरामहै

विधिलिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:धरेतधरेयाताम्धरेरन्
मध्‍यमपुरुष:धरेथाःधरेयाथाम्धरेध्वम्
उत्‍तमपुरुष:धरेयधरेवहिधरेमहि

आशीर्लिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:धृषीष्टधृषीयास्ताम्धृषीरन्
मध्‍यमपुरुष:धृषीष्ठाःधृतीयास्थाम्धृषीध्वम्
उत्‍तमपुरुष:धृषीयधृषीवहिधृषीमहि

लिट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्ध
प्रथमपुरुष:दध्रेदध्रातेदध्रिरे
मध्‍यमपुरुष:दध्रिषेदध्राथेदध्रिध्वे
उत्‍तमपुरुष:दध्रेदध्रिवहेदध्रिमहे

लुट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:धर्ताधर्तारौधर्तारः
मध्‍यमपुरुष:धर्तासेधर्तासाथेधर्ताध्वे
उत्‍तमपुरुष:धर्ताहेधर्तास्वहेधर्तास्महे

लुड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अधृतअधृषाताम्अधृषत्
मध्‍यमपुरुष:अधृथाःअधृषाथाम्अधृध्वम्
उत्‍तमपुरुष:अधृषिअधृष्वहिअधृष्महि

लृड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अधरिष्यतअधरिष्येताम्अधरिष्यन्त
मध्‍यमपुरुष:अधरिष्यथाःअधरिष्वेथाम्अधरिष्यध्वम्
उत्‍तमपुरुष:अधरिष्येअधरिष्यावहिअधरिष्यामहि

इति