कार्यनिर्णेतॄणां गुरुलाघवम्

कुलानि श्रेणयश्चैव गणस्त्वधिकृतो नृपः ।

प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् ।। ०८२ ।।

तपस्विनां तु कार्याणि त्रैविद्यैरेव कारयेत् ।
मायायोगविदां चैव न स्वयं कोपकारणात् ।। ०८३ ।।

सम्यग्विज्ञानसंपन्नो नोपदेशं प्रकल्पयेत् ।
उत्कृष्टजातिशीलानां गुर्वाचार्यतपस्विनाम् ।। ०८४ ।।

गोत्रस्थितिस्तु या तेषां क्रमादायाति धर्मतः ।
कुलधर्मं तु तं प्राहुः पालयेत्तं तथैव तु ।। ०८५ ।।