अभियोक्त्रादीनां उक्तिक्रमः

तत्राभियोक्ता प्राग्ब्रूयादभियुक्तस्त्वनन्तरम् ।

तयोरन्ते सदस्यास्तु प्राड्विवाकस्ततः परम् ।। १२१ ।।

यस्य स्यादधिका पीडा कार्यं वाप्यधिकं भवेत् ।
पूर्वपक्षो भवेत्तस्य न यः पूर्वं निवेदयेत् ।। १२२ ।।

यस्य वार्थगता पीडा शारीरी वाधिका भवेत् ।
तस्यार्थिवादो दातव्यो न यः पूर्वं निवेदयेत् ।। १२३ ।।