विष्णुस्मृतिः/चतुर्विंशतितमोऽध्यायः

अथ ब्राह्मणस्य वर्णानुक्रमेण चतस्रो भार्या भवन्ति । । २४.१ । ।


तिस्रः क्षत्रियस्य । । २४.२ । ।

द्वे वैश्यस्य । । २४.३ । ।

एका शूद्रस्य । । २४.४ । ।

तासां सवर्णावेदने पाणिर्ग्राह्यः । । २४.५ । ।

असवर्णावेदने शरः क्षत्रियकन्यया । । २४.६ । ।

प्रतोदो वैश्यकन्यया । । २४.७ । ।

वसनदशान्तः शूद्रकन्यया । । २४.८ । ।

न सगोत्रां न समानार्षप्रवरां भार्यां विन्देत । । २४.९ । ।

मातृतस्त्वा पञ्चमात्पुरुषात्*पितृतश्चा सप्तमात्[पितृताश्] । । २४.१० । ।

नाकुलीनां । । २४.११ । ।

न च व्याधितां । । २४.१२ । ।

नाधिकाङ्गीं । । २४.१३ । ।

न हीनाङ्गीं । । २४.१४ । ।

नातिकपिलां । । २४.१५ । ।

न वाचाटां । । २४.१६ । ।

अथाष्टौ विवाहा भवन्ति । । २४.१७ । ।

ब्राह्मो दैव आर्षः प्राजापत्यो गान्धर्व आसुरो राक्षसः पैशाचश्चेति । । २४.१८ । ।

आहूय गुणवते कन्यादानं ब्राह्मः । । २४.१९ । ।

यज्ञस्थर्त्विजे दैवः । । २४.२० । ।

गोमिथुनग्रहणेनार्षः । । २४.२१ । ।

प्रार्थितप्रदानेन प्राजापत्यः । । २४.२२ । ।

द्वयोः सकामयोर्मातापितृरहितो योगो गान्धर्वः । । २४.२३ । ।

क्रयेणासुरः । । २४.२४ । ।

युद्धहरणेन राक्षसः । । २४.२५ । ।

सुप्तप्रमत्ताभिगमनात्*पैशाचः [पैशचः] । । २४.२६ । ।

एतेष्वाद्याश्चत्वारो धर्म्याः । । २४.२७ । ।

गान्धर्वोऽपि राजन्यानां । । २४.२८ । ।

ब्राह्मीपुत्रः पुरुषानेकविंशतिं पुनीते । । २४.२९ । ।

दैवीपुत्रश्चतुर्दश । । २४.३० । ।

आर्षीपुत्रश्च सप्त । । २४.३१ । ।

प्राजापत्यश्चतुरः । । २४.३२ । ।

ब्राह्मेण विवाहेन कन्यां ददत्ब्रह्मलोकं गमयति । । २४.३३ । ।

दैवेन स्वर्गं । । २४.३४ । ।

आर्षेण वैष्णवं । । २४.३५ । ।

प्राजापत्येन देवलोकं । । २४.३६ । ।

गान्धर्वेण गन्धर्वलोकं गच्छति । । २४.३७ । ।

पिता पितामहो भ्राता सकुल्यो मातामहो माता चेति कन्याप्रदाः । । २४.३८ । ।

पूर्वाभावे प्रकृतिस्थः परः पर इति । । २४.३९ । ।

ऋतुत्रयं उपास्यैव कन्या कुर्यात्स्वयं वरम् ।
ऋतुत्रये व्यतीते तु प्रभवत्यात्मनः सदा । । २४.४० । ।

पितृवेश्मनि या कन्या रजः पश्यत्यसंस्कृता ।
सा कन्या वृषली ज्ञेया हरंस्तां न विदुष्यति । । २४.४१ । ।