पठ् (पढ़ना) – परस्मैपदी

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:पठतिपठतःपठन्ति
मध्‍यमपुरुष:पठसिपठथःपठथ
उत्‍तमपुरुष:पठामिपठावःपठामः


लृट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:पठिष्यतिपठिष्यतःपठिष्यन्ति
मध्‍यमपुरुष:पठिष्यसिपठिष्यथःपठिष्यथ
उत्‍तमपुरुष:पठिष्यामिपठिष्यावःपठिष्यामः

लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अपठत्अपठताम्अपठन्
मध्‍यमपुरुष:अपठःअपठतम्अपठत
उत्‍तमपुरुष:अपठम्अपठावअपठाम

लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:पठतुपठताम्पठन्तु
मध्‍यमपुरुष:पठपठतम्पठत
उत्‍तमपुरुष:पठानिपठावपठाम

विधिलिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:पठेत्पठेताम्पठेयुः
मध्‍यमपुरुष:पठेःपठेतम्पठेत
उत्‍तमपुरुष:पठेयम्पठेवपठेम

आशीर्लिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:पठ्यात्पठ्यास्ताम्पठ्यासुः
मध्‍यमपुरुष:पठ्याःपठ्यास्तम्पठ्यास्त
उत्‍तमपुरुष:पठ्यासम्पठ्यास्वपठ्यास्म

लिट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:पपाठपेठतुःपेठुः
मध्‍यमपुरुष:पेठिथपेठथुःपेठ
उत्‍तमपुरुष:पपाठ, पपठपेठिवपेठिम

लुट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:पठितापठितारौपठितारः
मध्‍यमपुरुष:पठितासिपठितास्थःपठितास्थ
उत्‍तमपुरुष:पठितास्मिपठितास्वःपठितास्मः

लुड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अपाठीत्अपाठिष्टाम्अपाठिषुः
मध्‍यमपुरुष:अपाठीःअपाठिष्टम्अपाठिष्ट
उत्‍तमपुरुष:अपाठिषम्अपाठिष्वअपाठिष्म

लृड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अपठिष्यत्अपठिष्यताम्अपठिष्यन्
मध्‍यमपुरुष:अपठिष्यःअपठिष्यतम्अपठिष्यत
उत्‍तमपुरुष:अपठिष्यम्अपठिष्यावअपठिष्याम

इति