मुद् (प्रसन्न होना) – आत्मनेपदी

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:मोदतेमोदेतेमोदन्ते
मध्‍यमपुरुष:मोदसेमोदेसेमोदध्वे
उत्‍तमपुरुष:मोदेमोदावहेमोदामहे

लृट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:मोदिष्यतेमोदिष्येतेमोदिष्यन्ते
मध्‍यमपुरुष:मोदिष्यसेमोदिष्येथेमोदिष्यध्वे
उत्‍तमपुरुष:मोदिष्येमोदिष्यावहेमोदिष्यामहे

लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अमोदतअमोदेताम्अमोदन्त
मध्‍यमपुरुष:अमोदथाःअमोदेथाम्अमोदध्वम्
उत्‍तमपुरुष:अमोदेअमोदावहिअमोदामहि

लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:मोदताम्मोदेताम्मोदन्ताम्
मध्‍यमपुरुष:मोदस्वमोदेथाम्मोदध्वम्
उत्‍तमपुरुष:मोदैमोदावहैमोदामहै

विधिलिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:मोदेतमोदेयाताम्मोदेरन्
मध्‍यमपुरुष:मोदेथाःमोदेयाथाम्मोदेध्वम्
उत्‍तमपुरुष:मोदेयमोदेविमोदेमहि

आशीर्लिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:मोदिषीष्टमोदिषीयास्ताम्मोदिषीरन्
मध्‍यमपुरुष:मोदिषीष्ठाःमोदिषीयास्थाम्मोदिषीध्वम्
उत्‍तमपुरुष:मोदिषीयमोदिषीवहिमोदिषीमहि

लिट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:मुमुदेमुमुदातेमुमुदिरे
मध्‍यमपुरुष:मुमुदिषेमुमुदाथेमुमुदिध्वे
उत्‍तमपुरुष:मुमुदेमुमुदिवहेमुमुदिमहे

लुट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:मोदितामोदितारौमोदितारः
मध्‍यमपुरुष:मोदितासेमोदितासाथेमोदिताध्वे
उत्‍तमपुरुष:मोदिताहेमोदितास्वहेमोदितास्महे

लुड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अमोदिष्ठअमोदिषाताम्अमोदिषत
मध्‍यमपुरुष:अमोदिष्ठाःअमोदिषाथाम्अमोदिढ्वम्
उत्‍तमपुरुष:अमोदिषिअमोदिष्वहिअमोदिष्महि

लृड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अमोदिष्यतअमोदिष्येताम्अमोदिष्यन्त
मध्‍यमपुरुष:अमोदिष्यथाःअमोदिष्येथाम्अमोदिष्यध्वम्
उत्‍तमपुरुष:अमोदिष्येअमोदिष्यावहिअमोदिष्यामहि

इति