सेव् (सेवा करना) – आत्मनेपदी

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:सेवतेसेवेतेसेवन्ते
मध्‍यमपुरुष:सेवसेसेवेथेसेवध्वे
उत्‍तमपुरुष:सेवेसेवावहेसेवामहे


लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:सेविष्यतेसेविष्येतेसेविष्यन्ते
मध्‍यमपुरुष:सेविष्यसेसेविष्येथेसेविष्यध्वे
उत्‍तमपुरुष:सेविष्येसेविष्यावहेसेविष्यामहे

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:असेवतअसेवेताम्असेवन्त
मध्‍यमपुरुष:असेवथाःअसेवेथाम्असेवध्वम्
उत्‍तमपुरुष:असेवेअसेवावहिअसेवामहि

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:सेवताम्सेवेताम्सेवन्ताम्
मध्‍यमपुरुष:सेवस्वसेवेथाम्सेवध्वम्
उत्‍तमपुरुष:सेवैसेवावहैसेवामहै

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:सेवेतसेवेयाताम्सेवेरन्
मध्‍यमपुरुष:सेवेथाःसेवेयाथाम्सेवेध्वम्
उत्‍तमपुरुष:सेवेयसेवेवहिसेवेमहि

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:सेविषीष्टसेविषीयास्ताम्सेविषीरन्
मध्‍यमपुरुष:सेविषीष्ठाःसेविषीयास्थाम्सेविषीध्वम्
उत्‍तमपुरुष:सेविषीयसेविषीवहिसेविषीमहि

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:सिषेवेसिषेवातेसिषेविरे
मध्‍यमपुरुष:सिषेविषेसिषेवाथेसिषेविध्वे
उत्‍तमपुरुष:सिषेवेसिषेविवहेसिषेविमहे

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:सेवितासेवितारौसेवितारः
मध्‍यमपुरुष:सेवितासेसेवितासाथेसेविताध्वे
उत्‍तमपुरुष:सेविताहेसेवितास्वहेसेवितास्महे

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:असेविष्टअसेविषाताम्असेविषत
मध्‍यमपुरुष:असेविष्ठाःअसेविषाथाम्असेविढ्वम्
उत्‍तमपुरुष:असेविषिअसेविष्वहिअसेविष्महि

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:असेविष्यत्असेविष्येताम्असेविष्यन्त
मध्‍यमपुरुष:असेविष्येथाःअसेविष्येथाम्असेविष्यध्वम्
उत्‍तमपुरुष:असेविष्येअसेविष्यावहिअसेविष्यामहि

इति