अधर्मणिकस्यावरोधादिना धनोद्धारविचार

धार्योऽवरुद्धस्त्वृणिकः प्रकाशं जनसंसदि ।

यावन्न दद्याद्देयं च देशाचारस्थितिर्यथा ।। ५८० ।।

विण्मूत्रशङ्का यस्य स्याद्धार्यमाणस्य देहिनः ।
पृष्ठतो वानुगन्तव्यो निबद्धं वा समुत्सृजेत् ।। ५८१ ।।

स कृतप्रतिभूश्चैव मोक्तव्यः स्याद्दिने दिने ।
आहारकाले रात्रौ च निबन्धे प्रतिभूः स्थितः ।। ५८२ ।।

यो दर्शनप्रतिभुवं नाधिगच्छेन्न चाश्रयेत् ।
स चारके निरोद्धव्यः स्थाप्यो वावेद्य रक्षिणः ।। ५८३ ।।

न चारके निरोद्धव्य आर्यः प्रात्ययिकः शुचिः ।
सोऽनिबद्धः प्रमोक्तव्यो निबद्धः शपथेन वा ।। ५८४ ।।

पीडनेनोपरोधेन साधयेदृणिकं धनी ।
कर्मणा व्यवहारेण सान्त्वेनादौ विभावितः ।। ५८५ ।।

आददीतार्थं एवं तु व्याजेनाचरितेन च ।
कर्मणा क्षत्रविश्शूद्रान्समहीनांश्च दापयेत् ।। ५८६ ।।

राजानं स्वामिनं विप्रं सान्त्वेनैव प्रदापयेत् ।
रिक्थिनं सुहृदं वापि च्छलेनैव प्रसाधयेत् ।। ५८७ ।।

वणिजः कर्षकाश्चैव शिल्पिनश्चाब्रवीद्भृगुः ।
देशाचारेण दाप्याः स्युर्दुष्टान्संपीड्य दापयेत् ।। ५८८ ।।

पीडयेत्तु धनी यत्र ऋणिकं न्यायवादिनम् ।
तस्मादर्थात्स हीयेत तत्समं चाप्नुयाद्दमम् ।। ५८९ ।।

यदि ह्यादावनादिष्टं अशुभं कर्म कारयेत् ।
प्राप्नुयात्साहसं पूर्वं ऋणान्मुच्येत चर्णिकः ।। ५९० ।।

उद्धारादिकं आदाय स्वामिने न ददाति यः ।
स तस्य दासो भृत्यः स्त्री पशुर्वा जायते गृहे ।। ५९१ ।।