दण्डपारुष्यम्

हेतुआदिभिर्न पश्येच्चेद्दण्डपारुष्यकारणम् ।

तत्र साक्षिकृतं चैव दिव्यं वा विनियोजयेत् ।। ७७९ ।।

आभीषणेन दण्डेन प्रहरेद्यस्तु मानवः ।
पूर्वं चापीडितो वाथ स दण्ड्यः परिकीर्तितः ।। ७८० ।।

कर्णौष्ठघ्राणपादाक्षि जिह्वाशिश्नकरस्य च ।
छेदने चोत्तमो दण्डो भेदने मध्यमो भृगुः ।। ७८१ ।।

मनुष्याणां पशूनां च दुःखाय प्रहते सति ।
यथा यथा भवेद्दुःखं दण्डं कुर्यात्तथा तथा ।। ७८२ ।।

अस्पृश्यधूर्तदासानां म्लेच्छानां पापकारिणाम् ।
प्रतिलोमप्रसूतानां ताडनं नार्थतो दमः ।। ७८३ ।।

छर्दिमूत्रपुरीषाद्यैरापाद्यः स चतुर्गुणः ।
षड्गुणः कायमध्ये स्यान्मूर्ध्नि त्वष्टगुणः स्मृतः ।। ७८४ ।।

उद्गूरणे तु हस्तस्य कार्यो द्वादशको दमः ।
स एव द्विगुणः प्रोक्तः पातनेषु स्वजातिषु ।। ७८५ ।।

वाक्पारुष्ये यथैवोक्ताः प्रातिलोम्यानुलोमतः ।
तथैव दण्डपारुष्ये पात्या दण्डा यथाक्रमम् ।। ७८६ ।।

देहेन्द्रियविनाशे तु यथा दण्डं प्रकल्पयेत् ।
तथा तुष्टिकरं देयं समुत्थानं च पण्डितैः ।
समुत्थानव्ययं चासौ दद्यादाव्रणरोपणात् ।। ७८७ ।।

वाग्दण्डस्ताडनं चैव येषूक्तं अपराधिषु ।
हृतं भग्नं प्रदाप्यास्ते शोध्यं निःस्वैस्तु कर्मणा ।। ७८८ ।।

श्रान्तांस्तृषार्तान्क्षुधितानकाले वाहयेन्नरः ।
खरगोमहिषोष्ट्रादीन्प्राप्नुयात्पूर्वसाहसम् ।। ७८९ ।।

द्विपणो द्वादशपणो वधे तु मृगपक्षिणाम् ।
सर्पमार्जारनकुल श्वसूकरवधे नृणाम् ।। ७९० ।।

गोकुमारीदेवपशु मुक्षाणं वृषभं तथा ।
वाहयन्साहसं पूर्वं प्राप्नुयादुत्तमं वधः ।। ७९१ ।।

प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् ।
तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीन्मनुः ।। ७९२ ।।

वनस्पतीनां सर्वेषां उपभोगो यथा यथा ।
तथा तथा दमः कार्यो हिंसायां इति धारणा ।। ७९३ ।।

शिष्यं क्रोधेन हन्याच्चेदाचार्यो लतया विना ।
येनात्यर्थं भवेत्पीडा वादः स्याच्शिष्यतः पितुः ।। ७९४ ।।