प्रच्छादितरिक्थस्य पुनर्विभागः

प्रच्छादितं यदि धनं पुनरासाद्य तत्समम् ।

भजेरन्भ्रातृभिः सार्धं अभावे हि पितुः सुताः ।। ८८५ ।।

अन्योन्यापहृतं द्रव्यं दुर्विभक्तं च यद्भवेत् ।
पश्चात्प्राप्तं विभज्येत समभागेन तद्भृगुः ।। ८८६ ।।

विभक्तेनैव यत्प्राप्तं धनं तस्यैव तद्भवेत् ।
हृतं नष्टं च यल्लब्धं प्रागुक्तं च पुनर्भजेत् ।। ८८७ ।।

बन्धुनापहृतं द्रव्यं बलान्नैव प्रदापयेत् ।
बन्धूनां अविभक्तानां भोगं नैव प्रदापयेत् ।। ८८८ ।।

क्षेत्रं साधारणं त्यक्त्वा योऽन्यदेशं समाश्रितः ।
तद्वंश्यस्यागतस्यांशः प्रदातव्यो न संशयः ।। ८८९ ।।

तृतीयः पञ्चमो वापि सप्तमश्चापि यो भवेत् ।
जन्मनां अपरिज्ञाने लभेतांशं क्रमागतम् ।। ८९० ।।

यं परंपरया मौलाः सामन्ताः स्वामिनं विदुः ।
तदन्वयस्यागतस्य दातव्या गोतजैर्मही ।। ८९१ ।।

विभक्ताः पितृवित्ताच्चेदकत्र प्रतिवासिनः (?) ।
विभजेयुः पुनर्द्व्यंशं स लभेतोदयो यतः ।। ८९२ ।।