श्रि (सहारा लेना) – परस्मैपदी – उभयपदी

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रयतिश्रयतःश्रयन्ति
मध्‍यमपुरुष:श्रयसिश्रयथःश्रयथ
उत्‍तमपुरुष:श्रयामिश्रयावःश्रयामः


लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रयिष्यश्रयिष्यतःश्रयिष्यन्ति
मध्‍यमपुरुष:श्रयिष्यसिश्रयिष्यथःश्रयिष्यथ
उत्‍तमपुरुष:श्रयिष्यामिश्रयिष्यावःश्रयिष्यामः

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अश्रयत्अश्रयताम्अश्रयन्
मध्‍यमपुरुष:अश्रयःअश्रयतम्अश्रयत
उत्‍तमपुरुष:अश्रयम्अश्रयावअश्रयाम

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रयतुश्रयताम्श्रयन्तु
मध्‍यमपुरुष:श्रयश्रयतम्श्रयत
उत्‍तमपुरुष:श्रयानिश्रयावश्रयाम

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रयेत्श्रयेताम्श्रयेयुः
मध्‍यमपुरुष:श्रयेःश्रयेतम्श्रयेत
उत्‍तमपुरुष:श्रयेयम्श्रयेवश्रयेम

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रीयात्श्रीयास्ताम्श्रीयासुः
मध्‍यमपुरुष:श्रीयाःश्रीयास्तम्श्रीयास्त
उत्‍तमपुरुष:श्रीयासम्श्रीयास्वश्रीयास्म

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:शिश्रायशिश्रियतुःशिश्रियुः
मध्‍यमपुरुष:शिश्रियिथशिश्रयथुःशिश्रिय
उत्‍तमपुरुष:शिश्राय‚शिश्रयशिश्रियिवशिश्रियिम

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रयिताश्रयितारौश्रयितारः
मध्‍यमपुरुष:श्रयितासिश्रयितास्थःश्रयितास्थ
उत्‍तमपुरुष:श्रयितास्मिश्रयितास्वःश्रयितास्मः

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अशिश्रियतअशिश्रियताम्अशिश्रियन्
मध्‍यमपुरुष:अशिश्रियःअशिश्रियतम्अशिश्रियत
उत्‍तमपुरुष:अशिश्रियम्अशिश्रियावअशिश्रियाम

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अश्रयिष्यत्अश्रयिष्यताम्अश्रयिष्यन्
मध्‍यमपुरुष:अश्रयिष्यःअश्रयिष्यतम्अश्रयिष्यत
उत्‍तमपुरुष:अश्रयिष्यम्अश्रयिष्यावअश्रयिष्याम

इति