प्रमाणानि, तेषां च बलाबलादिविचारः

लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं विदुः ।

लेशोद्देशस्तु युक्तिः स्याद्दिव्यानीह विषादयः ।। २१४ ।।

पूर्ववादेऽपि लिखिते यथाक्षरं अशेषतः ।
अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ।। २१५ ।।

कार्यं हि साध्यं इत्युक्तं साधनं तु क्रियोच्यते ।
द्विभेदा सा पुनर्ज्ञेया दैविकी मानुषी तथा ।
मानुषी लिख्यसाक्ष्यादिर्वधादिर्दैविकी मता ।। २१६ ।।

संभवे साक्षिणां प्राज्ञो दैविकीं वर्जयेत्क्रियाम् ।
संभवे तु प्रयुञ्जानो दैविकीं हीयते ततः ।। २१७ ।।

यद्येको मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकीम् ।
मानुषीं तत्र गृह्णीयान्न तु दैवीं क्रियां नृपः ।। २१८ ।।

यद्येकदेशव्याप्तापि क्रिया विद्येत मानुषी ।
सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ।। २१९ ।।

पञ्चप्रकारं दैवं स्यान्मानुषं त्रिविधं स्मृतम् ।। २२० ।।

क्रियां बलवतीं मुक्त्वा दुर्बलां योऽवलम्बते ।
स जयेऽवधृते सभ्यैः पुनस्तां नाप्नुयात्क्रियाम् ।। २२१ ।।

सारभूतं पदं मुक्त्वा असाराणि बहून्यपि ।
संसाधयेत्क्रिया या तु तां जह्यात्सारवर्जिताम् ।
पक्षद्वयं साधयेद्या तां जह्याद्दूरतः क्रियाम् ।। २२२ ।।

क्रिया न दैविकी प्रोक्ता विद्यामानेषु साक्षिषु ।
लेख्ये च सति वादेषु न दिव्यं न च साक्षिणः ।। २२३ ।।

कालेन हीयते लेख्यं दूषितं न्यायतस्तथा ।
अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् ।
दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ।। २२४ ।।

पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता ।
तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ।। २२५ ।।

द्वारमार्गक्रियाभोग जलवाहादिके तथा ।
भुक्तिरेव हि गुर्वी स्यान्न लेख्यं न च साक्षिणः ।। २२६ ।।

दत्तादत्तेऽथ भृत्यानां स्वामिना निर्णये सति ।
विक्रयादानसंबन्धे क्रीत्वा धनं अयच्छति ।। २२७ ।।

द्यूते समाह्वये चैव विवादे समुपस्थिते ।
साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ।। २२८ ।।

प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके ।
बलोद्भूतेषु कार्येषु साक्षिणो दिव्यं एव वा ।। २२९ ।।

गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम् ।
युक्तिचिह्नेङ्गिताकार वाक्चक्षुश्चेष्टितैर्नृणाम् ।। २३० ।।

उत्तमेषु च सर्वेषु साहसेषु विचारयेत् ।
सद्भावं दिव्यदृष्टेन सत्सु साक्षिषु वै भृगुः ।। २३१ ।।

समत्वं साक्षिणां यत्र दिव्यैस्तत्रापि शोधयेत् ।
प्राणान्तिकविवादेषु विद्यामानेषु साक्षिषु ।
दिव्यं आलम्बते वादी न पृच्छेत्तत्र साक्षिणः ।। २३२ ।।

ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयोऽपि वा ।
दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया ।। २३३ ।।

चोदना प्रतिकालं च युक्तिलेशस्तथैव च ।
तृतीयः शपथः प्रोक्तः तैरृणं साधयेत्क्रमात् ।। २३४ ।।

अभीक्ष्णं चोद्यमानोऽपि प्रतिहन्यान्न तद्वचः ।
त्रिः चतुः पञ्चकृत्वो वा परतोऽर्थं समाचरेत् ।। २३५ ।।

चोदनाप्रतिघाते तु युक्तिलेशैः समन्वियात् ।
देशकालार्थसंबन्ध परिमाणक्रियादिभिः ।। २३६ ।।

युक्तिष्वप्यसमर्थासु शपथैरेव निणयेत् ।
अर्थकालबलापेक्षैरग्न्यम्बुसुकृतादिभिः ।। २३७ ।।

यत्र स्यात्सोपधं लेख्यं तद्राज्ञः श्रावितं यदि ।
दिव्येन शोधयेत्तत्र राजा धर्मासनस्थितः ।। २३८ ।।

वाक्पारुष्ये च भूमौ च दिव्यं न परिकल्पयेत् ।। २३९ ।।

स्थावरेषु विवादेषु दिव्यानि परिधारयेत् ।
साक्षिभिर्लिखितेनार्थे भुक्त्या चैव प्रसाधयेत् ।। २४० ।।

प्रमाणैर्हेतुना वापि दिव्येनैव तु निश्चयम् ।
सर्वेष्वेव विवादेषु सदा कुर्यान्नराधिपः ।। २४१ ।।

लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।
अनुमानं विदुर्हेतुं तर्कं चैव मनीषिणः ।। २४२ ।।

पूर्वाभावे परेणैव नान्यथैव कदाचन ।
प्रमाणैर्वादिनिर्दिष्टैर्भुक्त्या लिखितसाक्षिभिः ।। २४३ ।।

न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् ।
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ।। २४४ ।।

मिथ्योक्तौ स चतुष्पात्स्यात्प्रत्यवस्कन्दने तथा ।
प्राङ्न्याये स च विज्ञेयो द्विपात्संप्रतिपत्तिषु ।। २४५ ।।

पराजयश्च द्विविधः परोक्तः स्वोक्त एव च ।
परोक्तः स्याद्दशविधः स्वोक्त एकविधः स्मृतः ।। २४६ ।।

विवादान्तरसंक्रान्तिः पूर्वोत्तरविरुद्धता ।
दूषणं स्वक्रियोत्पत्तेः परवाक्योपपादनम् ।। २४७ ।।

अनिर्देशश्च देशस्य निर्देशोऽदेशकालयोः ।
साक्षिणां उपजापश्च विद्वेषो वचनस्य च ।। २४८ ।।