प्रतिभूविधानम्

दानोपस्थानवादेषु विश्वासशपथाय च ।

लग्नकं कारयेदेवं यथायोगं विपर्यये ।। ५३० ।।

दर्शनप्रतिभूर्यस्तं देशे काले न दर्शयेत् ।
निबन्धं आवहेत्तत्र दैवराजकृतादृते ।। ५३१ ।।

नष्टस्यान्वेषणार्थं तु देयं पक्षत्रयं परम् ।
यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् ।। ५३२ ।।

काले व्यतीते प्रतिभूर्यदि तं नैव दर्शयेत् ।
स तं अर्थं प्रदाप्यः स्यात्प्रेते चैवं विधीयते ।। ५३३ ।।

गृहीत्वा बन्धकं यत्र दर्शनेऽस्य स्थितो भवेत् ।
विना पित्रा धनं तस्माद्दाप्यः स्यात्तदृणं सुतः ।। ५३४ ।।

यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः ।
अदर्शयन्स तं तस्मै प्रयच्छेत्स्वधनादृणम् ।। ५३५ ।।

आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् ।
उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा ।। ५३६ ।।

एकच्छायाश्रिते सर्वं दद्यात्तु प्रोषिते सुतः ।
मृते पितरि पितृअंशं परर्णं न बृहस्पतिः ।। ५३७ ।।

एकच्छायाप्रविष्टानां दाप्यो तस्तत्र दृश्यते ।
प्रोषिते तत्सुतः सर्वं पित्रंशं तु मृते सुतः ।। ५३८ ।।

प्रातिभाव्यं तु यो दद्यात्पीडितः प्रतिभावितः ।
त्रिपक्षात्परतः सोऽर्थं द्विगुणं लब्धुं अर्हति ।। ५३९ ।।

यस्यार्थे येन यद्दत्तं विधिनाभ्यर्थितेन तु ।
साक्षिभिर्भावितेनैव प्रतिभूस्तत्समाप्नुयात् ।। ५४० ।।

सत्यंकारविसंवादे द्विगुणं प्रतिदापयेत् ।
अकुर्वतस्तु तद्धानि सत्यंकारप्रयोजनम् ।। ५४१ ।।