उदकदिव्यविधिः

शरांस्त्वनायसैरग्रैः प्रकुर्वीत विशुद्धये ।

वेणकाण्डमयांश्चैव क्षेप्ता च सुदृढं क्षिपेत् ।। ४४२ ।।

क्षिप्ते तु मज्जनं कार्यं गमनं समकालिकम् ।
गमने त्वागमः कार्यः पुमानन्यो जले विशेत् ।। ४४३ ।।

शिरोमानं तु दृश्येत न कर्णौ नापि नासिका ।
अप्सु प्रवेशने यस्य शुद्धं तं अपि निर्दिशेत् ।। ४४४ ।।

निमज्ज्योत्प्लवते यस्तु दृष्टश्चेत्प्राणिभिर्नरः ।
पुनस्तत्र निमज्जेत्स देशचिह्नविभाविते ।। ४४५ ।।