हृ धातु (ले जाना‚ चुराना) – परस्मैपदी ।

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:हरतिहरतःहरन्ति
मध्‍यमपुरुष:हरसिहरथःहरथ
उत्‍तमपुरुष:हरामिहरावःहरामः


लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:हरिष्यतिहरिष्यतःहरिष्यन्ति
मध्‍यमपुरुष:हरिष्यसिहरिष्यथःहरिष्यथ
उत्‍तमपुरुष:हरिष्यामिहरिष्यावःहरिष्यामः

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अहरत्अहरताम्अहरन्
मध्‍यमपुरुष:अहरःअहरतम्अहरत
उत्‍तमपुरुष:अहरम्अहरावअहराम

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:हरतुहरताम्हरन्तु
मध्‍यमपुरुष:हरहरतम्हरत
उत्‍तमपुरुष:हरानिहरावहराम

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:हरेत्हरेताम्हरेयुः
मध्‍यमपुरुष:हरेःहरेतम्हरेत
उत्‍तमपुरुष:हरेयम्हरेवहरेम

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:ह्रियात्ह्रियास्ताम्ह्रियासुः
मध्‍यमपुरुष:ह्रियाःह्रियास्तम्ह्रियास्त
उत्‍तमपुरुष:ह्रियासम्ह्रियास्वह्रियास्म

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:जहारजह्रतुःजह्रुः
मध्‍यमपुरुष:जहर्थजह्रथुःजह्र
उत्‍तमपुरुष:जहार‚जहरजह्रिवजह्रिम

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:हर्ताहर्तारौहर्तारः
मध्‍यमपुरुष:हर्तासिहर्तास्थःहर्तास्थ
उत्‍तमपुरुष:हर्तास्मिहर्तास्वःहर्तास्मः

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अहार्षीत्अहार्ष्टाम्अहार्षुः
मध्‍यमपुरुष:अहार्षीःअहार्ष्टम्अहार्ष्ट
उत्‍तमपुरुष:अहार्षम्अहार्ष्वअहार्ष्म

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अहरिष्यत्अहरिष्यताम्अहरिष्यन्
मध्‍यमपुरुष:अहरिष्यःअहरिष्यतम्अहरिष्यत
उत्‍तमपुरुष:अहरिष्यम्अहरिष्यावअहरिष्याम

इति