कार्यदर्शनकालः

सभास्थानेषु पूर्वाह्णे कार्याणां निर्णयं नृपः ।

कुर्याच्छास्त्रप्रणीतेन मार्गेणामित्रकर्षणः ।। ०६० ।।

दिवसस्याष्टमं भागं मुक्त्वा कालत्रयं तु यत् ।
स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ।। ०६१ ।।

आद्यादह्नोऽष्टभागाद्यदूर्ध्वं भागत्रयं भवेत् ।
स कालो व्यवहारस्य शास्त्रे दृष्टो मनीषिभिः ।। ०६२ ।।