वह् (ढोना) – आत्मनेपदी – उभयपदी

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वहतेवहेतेवहन्ते
मध्‍यमपुरुष:वहसेवहेथेवहध्वे
उत्‍तमपुरुष:वहेवहावहेवहामहे


लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वक्ष्यतेवक्ष्येतेवक्ष्यन्ते
मध्‍यमपुरुष:वक्ष्यसेवक्ष्येथेवक्ष्यध्वे
उत्‍तमपुरुष:वक्ष्येवक्ष्यावहेवक्ष्यामहे

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवहतअवहेताम्अवहन्त
मध्‍यमपुरुष:अवहथाःअवहेथाम्अवहध्वम्
उत्‍तमपुरुष:अवहेअवहावहिअवहामहि

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वहताम्वहेताम्वहन्ताम्
मध्‍यमपुरुष:वहस्ववहेथाम्वहध्वम्
उत्‍तमपुरुष:वहैवहावहैवहामहै

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वहेतवहेयाताम्वहेरन्
मध्‍यमपुरुष:वहेथाःवहेयाथाम्वहेध्वम्
उत्‍तमपुरुष:वहेयवहेवहिवहेमहि

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वक्षीष्टवक्षीयास्ताम्वक्षीरन्
मध्‍यमपुरुष:वक्षीष्ठाःवक्षीयास्थाम्वक्षीध्वम्
उत्‍तमपुरुष:वक्षीयवक्षीवहिवक्षीमहि

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:ऊहेऊहातेऊहिरे
मध्‍यमपुरुष:ऊहिषेऊहाथेऊहिध्वे
उत्‍तमपुरुष:ऊहेऊहिवहेऊहिमहे

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:वोढावोढारौवोढारः
मध्‍यमपुरुष:वोढासेवोढासाथेवोढाध्वे
उत्‍तमपुरुष:वोढाहेवोढास्वहेवोढास्महे

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवोढअवक्षाताम्अवक्षत
मध्‍यमपुरुष:अवोढाःअवक्षाथाम्अवोढ्वम्
उत्‍तमपुरुष:अवक्षिअवक्ष्वहिअवक्ष्महि

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अवक्ष्यतअवक्ष्येताम्अवक्ष्यन्त
मध्‍यमपुरुष:अवक्ष्यथाःअवक्ष्येथाम्अवक्ष्यध्वम्
उत्‍तमपुरुष:अवक्ष्येअवक्ष्यावहिअवक्ष्यामहि

इति