त्‍यज् (छोडना) धातु: - परस्‍मैपदी

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:त्‍यजतित्‍यजत:त्‍यजन्ति
मध्‍यमपुरुष:त्‍यजसित्‍यजथ:त्‍यजथ
उत्‍तमपुरुष:त्‍यजामित्‍यजाव:त्‍यजाम:


लृट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:त्यक्ष्यतित्यक्ष्यत:त्यक्ष्यन्ति
मध्‍यमपुरुष:त्यक्ष्यसित्यक्ष्यथ:त्यक्ष्यथ
उत्‍तमपुरुष:त्यक्ष्यामित्यक्ष्याव:त्यक्ष्याम:

लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अत्‍यजत्अत्‍यजताम्अत्‍यजन्
मध्‍यमपुरुष:अत्‍यज:अत्‍यजतम्अत्‍यजत
उत्‍तमपुरुष:अत्‍यजम्अत्‍यजावअत्‍यजाम

लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:त्‍यजतुत्‍यजताम्त्‍यजन्‍तु
मध्‍यमपुरुष:त्‍यजत्‍यजतम्त्‍यजत
उत्‍तमपुरुष:त्‍यजानित्‍यजावत्‍यजाम

विधिलिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:त्‍यजेत्त्‍यजेताम्त्‍यजेयु:
मध्‍यमपुरुष:त्‍यजे:त्‍यजेतम्त्‍यजेत
उत्‍तमपुरुष:त्‍यजेयम्त्‍यजेवत्‍यजेम

आशीर्लिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:त्‍यज्‍यात्त्‍यज्‍यात्‍ताम्त्‍यज्‍यासु:
मध्‍यमपुरुष:त्‍यज्‍या:त्‍यज्‍यास्‍तम्त्‍यज्‍यास्‍त
उत्‍तमपुरुष:त्‍यज्‍यासम्त्‍यज्‍यास्‍वत्‍यज्‍यास्‍म

लिट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:तत्‍याज्तत्‍यजतु:तत्‍यजु:
मध्‍यमपुरुष:तत्‍यजिथ(तत्‍यक्‍थ)तत्‍यजथु:तत्‍यज
उत्‍तमपुरुष:तत्‍याज(तत्‍यज)तत्‍यजिवतत्‍यजिम

लुट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:त्‍यक्‍तात्‍यक्‍तारौत्‍यक्‍तार:
मध्‍यमपुरुष:त्‍यक्‍तासित्‍यक्‍तास्‍थ:त्‍यक्‍तास्‍थ
उत्‍तमपुरुष:त्‍यक्‍तास्मित्‍यक्‍तास्‍व:त्‍यक्‍तास्‍म:

लुड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अत्‍याक्षीत्अत्‍याष्‍टाम्अत्‍याक्षु:
मध्‍यमपुरुष:अत्‍याक्षी:अत्‍याष्‍टम्अत्‍याष्‍ट
उत्‍तमपुरुष:अत्‍याक्षम्अत्‍याक्ष्‍वअत्‍याक्ष्‍म

लृड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अत्‍यक्ष्यत्अत्‍यक्ष्‍यताम्अत्‍यक्ष्यन्
मध्‍यमपुरुष:अत्‍यक्ष्य:अत्‍यक्ष्यतम्अत्‍यक्ष्यत
उत्‍तमपुरुष:अत्‍यक्ष्यम्अत्‍यक्ष्यावअत्‍यक्ष्याम

इति