यज् (यज्ञ करना‚ पूजा करना) – आत्मनेपदी – उभयपदी

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:यजतेयजेतेयजन्ते
मध्‍यमपुरुष:यजथेयजेथेयजध्वे
उत्‍तमपुरुष:यजेयजावहेयजामहे


लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:यक्ष्यतेयक्ष्येतेयक्ष्यन्ते
मध्‍यमपुरुष:यक्ष्यसेयक्ष्येथेयक्ष्यध्वे
उत्‍तमपुरुष:यक्ष्येयक्ष्यावहेयक्ष्यामहे

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अयजतअयजेताम्अयजन्त
मध्‍यमपुरुष:अयजथाःअयजेथाम्अयजध्वम्
उत्‍तमपुरुष:अयजेअयजावहिअयजामहि

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:यजताम्यजेताम्यजन्ताम्
मध्‍यमपुरुष:यजस्वयजेथाम्यजध्वम्
उत्‍तमपुरुष:यजैयजावहैयजामहै

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:यजेतयजेयाताम्यजेरन्
मध्‍यमपुरुष:यजस्वयजेयथाम्यजेध्वम्
उत्‍तमपुरुष:यजेययजेवहियजेमहि

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:यक्षीष्टयक्षीयास्ताम्यक्षीरन्
मध्‍यमपुरुष:यक्षीष्ठाःयक्षीयास्थाम्यक्षीध्वम्
उत्‍तमपुरुष:यक्षीययक्षीवहियक्षीमहि

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:ईजेईजातेईजिरे
मध्‍यमपुरुष:ईजिषेईजाथेईजिध्वे
उत्‍तमपुरुष:ईजेईजिवहेईजिमहे

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:यष्टायष्टारौयष्टारः
मध्‍यमपुरुष:यष्टासेयष्टासाथेयष्टाध्वे
उत्‍तमपुरुष:यष्टाहेयष्टावहेयष्टामहे

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अयष्टअयक्षाताम्अयक्षत
मध्‍यमपुरुष:अयष्टाःअयक्षाथाम्अयक्षध्वम्
उत्‍तमपुरुष:अयक्षिअयक्ष्वहिअयक्ष्महि

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अयक्ष्यतअयक्ष्येताम्अयक्षन्त
मध्‍यमपुरुष:अयक्ष्यथाःअयक्ष्येथाम्अयक्ष्यध्वम्
उत्‍तमपुरुष:अयक्ष्येअयक्ष्यावहिअयक्ष्यामहि

इति