प्रतिज्ञादोषाः पूर्वपक्षदोषाः

यश्च राष्ट्रविरुद्धश्च यश्च राज्ञा विवर्जितः ।

अनेकपदसंकीर्णः पूर्वपक्षो न सिद्ध्यति ।। १३६ ।।

बहुप्रतिज्ञं यत्कार्यं व्यवहारेषु निश्चितम् ।
कामं तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सया ।। १३७ ।।

देशकालविहीनश्च द्रव्यसंख्याविवर्जितः ।
साध्यप्रमाणहीनश्च पक्षोऽनादेय इष्यते ।। १३८ ।।

न्यायस्थं नेच्छते कर्तुं अन्यायं वा करोत्ययम् ।
न लेखयति यत्त्वेवं तस्य पक्षो न सिध्यति ।। १३९ ।।

अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ।। १४० ।।

प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।
निश्चितं लोकसिद्धं च पक्षं पक्षविदो विदुः ।। १४१ ।।

स्वल्पाक्षरः प्रभूतार्थो निःसंदिग्धो निराकुलः ।
विरोधिकारणैर्मुक्तो विरोधिप्रतिषेधकः ।। १४२ ।।

यदा त्वेवं विधः पक्षः कल्पितः पूर्ववादिना ।
दद्यात्तत्पक्षसंबद्धं प्रतिवादी तदोत्तरम् ।। १४३ ।।

श्राव्यमाणोऽर्थिना यत्र यो ह्यर्थो न विघातितः ।
दानकालेऽथवा तूष्णीं स्थितः सोऽर्थोऽनुमोदितः ।। १४४ ।।