प्रतिनिधिः

समर्पितोऽर्थिना योऽन्यः परो धर्माधिकारिणि ।
प्रतिवादी स विज्ञेयः प्रतिपन्नश्च यः स्वयम् ।। ०८९ ।।

अधिकारोऽभियुक्तस्य नेतरस्यास्त्यसङ्गतेः ।
इतरोऽप्यभियुक्तेन प्रतिरोधिकृतो मतः ।। ०९० ।।

अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा ।
यो यस्यार्थे विवदते तयोर्जयपराजयौ ।। ०९१ ।।

दासाः कर्मकराः शिष्या नियुक्ता बान्धवास्तथा ।
वादिनो न च दण्ड्याः स्युः यस्त्वतोऽन्यः स दण्डभाक् ।। ०९२ ।।

ब्रह्महत्यासुरापान स्तेयगुर्वङ्गनागमे ।
अन्येषु चातिपापेषु प्रतिवादी न दीयते ।। ०९३ ।।

मनुष्यमारणे स्तेये परदाराभिमर्शने ।
अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ।। ०९४ ।।

पारुष्ये कूटकरणे नृपद्रोहे तथैव च ।

प्रतिवादी न दातव्यः कर्ता तु विवदेत्स्वयम् ।। ०९५ ।।