दिव्यानां अर्थिप्रत्यर्थिजातिशिल्पानुसारिण्यो व्यवस्थाः

राजन्येऽग्निं घटं विप्रे वैश्ये तोयं नियोजयेत् ।

सर्वेषु सर्वदिव्यं वा विषं वरंज्य द्वियोत्तमे ।। ४२२ ।।

गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् ।
प्रेष्यान्वार्धुषिकांश्चैव ग्राहयेच्शूद्रवद्द्विजान् ।। ४२३ ।।

न लोहशिल्पिनां अग्निं सलिलं नाम्बुसेविनाम् ।
मन्त्रयोगविदां चैव विषं दद्याच्च न क्वचित् ।
तण्डुलैर्न नियुञ्जीत व्रतिनं मुखरोगिणम् ।। ४२४ ।।

कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम् ।
पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ।। ४२५ ।।

मद्यपस्त्रीव्यसनिनां कितवानां तथैव च ।
कोशः प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः ।। ४२६ ।।

मातापितृद्विजगुरु बालस्त्रीराजघातिनाम् ।
महापातकयुक्तानां नास्तिकानां विशेषतः ।। ४२७ ।।

लिङ्गिनां प्रशठानां तु मन्त्रयोगक्रियाविदाम् ।
वर्णसंकरजातानां पापाभ्यासप्रवर्तिनाम् ।। ४२८ ।।

एतेष्वेवाभियोगेषु निन्द्येष्वेव च यत्नतः ।
दिव्यं प्रकल्प्येन्नैव राजा धर्मपरायणः ।। ४२९ ।।

एतैरेव नियुक्तानां साधूनां दिव्यं अर्हति ।
नेच्छन्ति साधवो यत्र तत्र शोध्याः स्वकैर्नरैः ।। ४३० ।।

महापातकयुक्तेषु नास्तिकेषु विशेषतः ।
न देयं तेषु दिव्यं तु पापाभ्यासरतेषु च ।। ४३१ ।।

एषु वादेषु दिव्यानि प्रतिषिद्धानि यत्नतः ।
कारयेत्सज्जनैस्तानि नाभिशस्तं त्यजेन्मनुः ।। ४३२ ।।

अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् ।
प्रातिलोम्यपसूतानां निश्चयो न तु राजनि ।
तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ।। ४३३ ।।