नी (ले जाना) – परस्मैपदी – उभयपदी

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नयतिनयतःनयन्ति
मध्‍यमपुरुष:नयसिनयथःनयथ
उत्‍तमपुरुष:नयामिनयावःनयामः


लृट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नेष्यतिनेष्यतःनेष्यन्ति
मध्‍यमपुरुष:नेष्यसिनेष्यथःनेष्यथ
उत्‍तमपुरुष:नेष्यामिनेष्यावःनेष्यामः

लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अनयत्अनयताम्अनयन्
मध्‍यमपुरुष:अनयःअनयतम्अनयत
उत्‍तमपुरुष:अनयम्अनयावअनयाम


लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नयतुनयताम्नयन्तु
मध्‍यमपुरुष:नयनयतम्नयत
उत्‍तमपुरुष:नयानिनयावनयाम

विधिलिड्。 लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नयेत्नयेताम्नयेयुः
मध्‍यमपुरुष:नयेःनयेतम्नयेत
उत्‍तमपुरुष:नयेयम्नयेवनयेम

आशीर्लिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नीयात्नीयास्ताम्नीयासुः
मध्‍यमपुरुष:नीयाःनीयास्तम्नीयास्त
उत्‍तमपुरुष:नीयासम्नीयास्वनीयास्म

लिट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:निनायनिन्यतुःनिन्युः
मध्‍यमपुरुष:निनयिथ‚निनेथनिन्यथुःनिन्य
उत्‍तमपुरुष:निनाय‚निनयनिन्यिवनिन्यिम

लुट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:नेतानेतारौनेतारः
मध्‍यमपुरुष:नेतासिनेतास्थःनेतास्थ
उत्‍तमपुरुष:नेतास्मिनेतास्वःनेतास्मः

लुड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अनैषीत्अनैष्टाम्अनैषुः
मध्‍यमपुरुष:अनैषीःअनैष्टम्अनैष्ट
उत्‍तमपुरुष:अनैषम्अनैष्वअनैष्म

लृड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अनेष्यत्अनेष्यताम्अनेष्यन्
मध्‍यमपुरुष:अनेष्यःअनेष्यतम्अनेष्यत
उत्‍तमपुरुष:अनेष्यम्अनेष्यावअनेष्याम

इति