भज् (सेवा करना) – परस्मैपदी – उभयपदी

लट् लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भजतिभजतःभजन्ति
मध्‍यमपुरुष:भजसिभजथःभजथ
उत्‍तमपुरुष:भजामिभजावःभजामः


लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भक्ष्यतिभक्ष्यतःभक्ष्यन्ति
मध्‍यमपुरुष:भक्ष्यसिभक्ष्यथःभक्ष्यथ
उत्‍तमपुरुष:भक्ष्यामिभक्ष्यावःभक्ष्यामः

लड्. लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अभजत्अभजताम्अभजन्
मध्‍यमपुरुष:अभजःअभजतम्अभजत
उत्‍तमपुरुष:अभजम्अभजावअभजाम

लोट् लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भजतुभजताम्भजन्तु
मध्‍यमपुरुष:भजभजतम्भजत
उत्‍तमपुरुष:भजानिभजावभजाम

विधिलिड्. लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भजेत्भजेताम्भजेयुः
मध्‍यमपुरुष:भजेःभजेतम्भजेत
उत्‍तमपुरुष:भजेयम्भजेवभजेम

आशीर्लिड्. लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भज्यात्भज्यास्ताम्भज्यासुः
मध्‍यमपुरुष:भज्याःभज्यास्तम्भज्यास्त
उत्‍तमपुरुष:भज्यासम्भज्यास्वभज्यास्म

लिट् लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:बभाजभेजतुःभेजुः
मध्‍यमपुरुष:भेजिथ‚ बभक्थभेजथुःभेज
उत्‍तमपुरुष:बभाज‚बभजभेजिवभेजिम

लुट् लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भक्ताभक्तारौभक्तारः
मध्‍यमपुरुष:भक्तासिभक्तास्थःभक्तास्थ
उत्‍तमपुरुष:भक्तास्मिभक्तास्वःभक्तास्मः

लुड्. लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अभाक्षीत्अभाक्ताम्अभाक्षुः
मध्‍यमपुरुष:अभाक्षीःअभाक्तम्अभाक्त
उत्‍तमपुरुष:अभाक्षम्अभाक्ष्वअभाक्ष्म

लृड्. लकार:
 एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अभक्ष्यत्अभक्ष्यताम्अभक्ष्यन्
मध्‍यमपुरुष:अभक्ष्यःअभक्ष्यतम्अभक्ष्यत
उत्‍तमपुरुष:अभक्ष्यम्अभक्ष्यावअभक्ष्याम

इति