अनेकर्णसमवाये विधिः

एकाहे लिखितं यत्तु तत्तु कुर्यादृणं समम् ।

ग्रहणं रक्षणं लाभं अन्यथा तु यथाक्रमम् ।। ५१३ ।।

नानाऋणसमवाये तु यद्यत्पूर्वकृतं भवेत् ।
तत्तदेवाग्रतो देयं राज्ञः स्याच्श्रोत्रियादनु ।। ५१४ ।।

यस्य द्रव्येण यत्पण्यं साधितं यो विभावयेत् ।
तद्द्रव्यं ऋणिकेनैव दातव्यं तस्य नान्यथा ।। ५१५ ।।