पुनर्न्यायः

असत्सदिति यः पक्षः सभ्यैरेवावधार्यते ।

तीरितः सोऽनुशिष्टस्तु साक्षिवाक्यात्प्रकीर्तितः ।। ४९५ ।।

कुलादिभिर्निश्चितेऽपि सन्तोषं न गतस्तु यः ।
विचार्य तत्कृतं राजा कुकृतं पुनरुद्धरेत् ।। ४९६ ।।