श्रु – श्रृ (सुनना) – परस्मैपदी

लट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रृणोतिश्रृणुतःश्रृण्वन्ति
मध्‍यमपुरुष:श्रृणोसिश्रृणुथःश्रृणुथ
उत्‍तमपुरुष:श्रृणोमिश्रृणुवः‚श्रृण्वःश्रृणुमः‚श्रृण्मः

लृट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रोष्यतिश्रोष्यतःश्रोष्यन्ति
मध्‍यमपुरुष:श्रोष्यसिश्रोष्यथःश्रोष्यथ
उत्‍तमपुरुष:श्रोष्यामिश्रोष्यावःश्रोष्यामः

लड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अश्रृणोत्अश्रृणुताम्अश्रृण्वन्
मध्‍यमपुरुष:अश्रृणोःअश्रृणुतम्अश्रृणोत्
उत्‍तमपुरुष:अश्रृण्वम्अश्रृणुव‚ अश्रृण्वअश्रृणुम‚
अश्रृण्म

लोट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रृणोतुश्रृणुताम्श्रृण्वन्तु
मध्‍यमपुरुष:श्रृणुश्रृणुतम्श्रृणुत
उत्‍तमपुरुष:श्रृण्वानिश्रृण्वावश्रृण्वाम

विधिलिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रृणुयात्श्रृणुयाताम्श्रृणुयुः
मध्‍यमपुरुष:श्रृणुयाःश्रृणुयातम्श्रृणुयात
उत्‍तमपुरुष:श्रृणुयाम्श्रृणुयावश्रृणुयाम

आशीर्लिड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रूयात्श्रूयास्ताम्श्रूयासुः
मध्‍यमपुरुष:श्रूयाःश्रूयास्तम्श्रूयास्त
उत्‍तमपुरुष:श्रूयासम्श्रूयास्वश्रूयास्म

लिट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:शुश्रावशुश्रुवतुःशुश्रुवुः
मध्‍यमपुरुष:शुश्रीथशुश्रुवथुःशुश्रुव
उत्‍तमपुरुष:शुश्राव‚ शुश्रवशुश्रुवशुश्रुम

लुट् लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:श्रोताश्रोतारौश्रोतारः
मध्‍यमपुरुष:श्रोतासिश्रोतास्थःश्रोतास्थ
उत्‍तमपुरुष:श्रोतास्मिश्रोतास्वःश्रोतास्मः

लुड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अश्रौषीत्अश्रौष्टाम्अश्रौषुः
मध्‍यमपुरुष:अश्रौषीःअश्रौष्टम्अश्रौष्ट
उत्‍तमपुरुष:अश्रौषम्अश्रौष्वअश्रौष्म

लृड्. लकार:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अश्रोष्यत्अश्रोष्यताम्अश्रोष्यन्
मध्‍यमपुरुष:अश्रोष्यःअश्रोष्यतम्अश्रोष्यत
उत्‍तमपुरुष:अश्रोष्यम्अश्रोष्यावअश्रोष्याम

इति