जि (जीतना) धातु: - परस्‍मैपदी

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:जयतिजयत:जयन्ति
मध्‍यमपुरुष:जयसिजयथ:जयथ
उत्‍तमपुरुष:जयामिजयाव:जयाम:


लृट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:जेष्‍यतिजेष्‍यत:जेष्‍यन्ति
मध्‍यमपुरुष:जेष्‍यसिजेष्‍यथ:जेष्‍यथ
उत्‍तमपुरुष:जेष्‍यामिजेष्‍याव:जेष्‍याम:

लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अजयत्अजयताम्अजयन्
मध्‍यमपुरुष:अजय:अजयतम्अजयत
उत्‍तमपुरुष:अजयम्अजयावअजयाम

लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:जयतुजयताम्जयन्‍तु
मध्‍यमपुरुष:जयजयतम्जयत
उत्‍तमपुरुष:जयानिजयावजयाम

विधिलिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:जयेत्जयेताम्जयेयु:
मध्‍यमपुरुष:जये:जयेतम्जयेत
उत्‍तमपुरुष:जयेयम्जयेवजयेम

आशीर्लिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:जीयात्जीयास्‍ताम्जीयासु:
मध्‍यमपुरुष:जीया:जीयास्‍तम्जीयास्‍त
उत्‍तमपुरुष:जीयासम्जीयास्‍वजीयास्‍म

लिट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:जिगायजिग्‍यतु:जिग्‍यु:
मध्‍यमपुरुष:जिगयिथ(जिगेथ)जिग्‍यथु:जिग्‍य
उत्‍तमपुरुष:जिगाय(जिगय)जिग्यिवजिग्यिम

लुट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:जेताजेतारौजेतार:
मध्‍यमपुरुष:जेतासिजेतास्‍थ:जेतास्‍थ
उत्‍तमपुरुष:जेतास्मिजेतास्‍व:जेतास्‍म:

लुड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अजैषीत्अजैष्‍ठाम्अजैषु:
मध्‍यमपुरुष:अजैषी:अजैष्‍ठम्अजैष्‍ठ
उत्‍तमपुरुष:अजैषम्अजैष्‍वअजैष्‍म

लृड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अजेष्‍यत्अजेष्‍यताम्अजेष्‍यन्
मध्‍यमपुरुष:अजेष्‍य:अजेष्‍यतम्अजेष्‍यत
उत्‍तमपुरुष:अजेष्‍यम्अजेष्‍यावअजेष्‍याम

इति