तण्डुलविधिः

देवतास्नानपानीय दिव्ये तण्डुलभक्षणे ।

शुद्धनिष्ठीवनाच्शुद्धो नियम्योऽशुचिरन्यथा ।। ४५३ ।।

अवष्टम्भाभियुक्तस्य विशुद्धस्यापि कोशतः ।
सदण्डं अभियोगं च दापयेदभियोजकम् ।
दिव्येन शुद्धं पुरुषं सत्कुर्याद्धार्मिको नृपः ।। ४५४ ।।

शोणितं दृश्यते यत्र हनुवालं च सीदति ।
गात्रं च कम्पते यस्य तं अशुद्धं विनिर्दिशेत् ।। ४५५ ।।

अथ दैवविसंवादात्त्रिसप्ताहात्तु दापयेत् ।
अभियुक्तं तु यत्नेन तं अर्थं दण्डं एव च ।। ४५६ ।।

तस्यैकस्य न सर्वस्य जनस्य यदि तद्भवेत् ।
रोगोऽग्निर्ज्ञातिमरणं ऋणं दाप्यो दमं च सः ।। ४५७ ।।

क्षयातिसारविस्फोटास्ताल्वस्थिपरिपीडनम् ।
नेत्ररुग्गलरोगश्च तथोन्मादः प्रजायते ।
शिरोरुग्भुजभङ्गश्च दैविका व्याधयो नृणाम् ।। ४५८ ।।

शतार्धं दापयेच्शुद्धं अशुद्धो दण्डभाग्भवेत् ।। ४५९ ।।

विषे तोये हुताशे च तुलाकोशे च तण्डुले ।
तप्तमाषकदिव्ये च क्रमाद्दण्डं प्रकल्पयेत् ।। ४६० ।।

सहस्रं षट्शतं चैव तथा पञ्च शतानि च ।
चतुस्त्रिद्व्येकं एवं च हीनं हीनेषु कल्पयेत् ।। ४६१ ।।