पिङ्गलछन्दःसूत्रम्/पञ्चमोऽध्यायः

<poem> वृत्तम् । ५.१ ।

सममर्धसमं विषमं च । ५.२ ।

समं तावत्कृत्वः कृतमर्धसमं विषमं च । ५.३ ।

राश्यूनम् । ५.४ ।

ग्लिति समानी । ५.५ ।

ल्गिति प्रमाणी । ५.६ ।

वितानमन्यत् । ५.७ ।

पादस्यानुष्टुप् वकाम् । ५.८ ।

न प्रथमात्स्नौ । ५.९ ।

द्वितीय चतुर्थयोरश्च । ५.१० ।

वान्यत् । ५.११ ।

यच्चतुर्थात् । ५.१२ ।

पथ्या युजोज् । ५.१३ ।

विपरीतैकीयम् । ५.१४ ।

चपला युजोन् । ५.१५ ।

विपुलायुग्लः सप्तमः । ५.१६ ।

सर्वतः सैतवस्य । ५.१७ ।

भ्रौन्तौ च । ५.१८ ।

प्रतिपादं चतुर्वृध्यापदचतुरूर्ध्वम् । ५.१९ ।

गावन्त आपीडः।। । ५.२० ।

गावादौ चेत्प्रत्यापीडः । ५.२१ ।

प्रत्यापीडो गावादौ च । ५.२२ ।

प्रथमस्य विपर्यासे मञ्जरीलवल्यमृतधाराः । ५.२३ ।

उद्गतामेकतसजौ स्लौ न्सौ ज्गौ भ्नौ ज्लौ ग्स्जौ स्जौग् । ५.२४ ।

तृतीयस्य सौरभकं नौभ्गौ । ५.२५ ।

ललितं नौसौ । ५.२६ ।

उपस्थितप्रचुपितं पृथगाद्यं सौज्भौगौ स्नौज्रौग्नौस्नौन्जौय् । ५.२७ ।

वर्धमानं तृतीये नौस्नौन्सौ । ५.२८ ।

शुद्धविराळृषभं तज्राः । ५.२९ ।

अर्धे । ५.३० ।

उपचित्रकं सोस्लोग्भौभ्गौग् । ५.३१ ।

द्रुतमध्या भौभ्गौग्न्जौज्यौ । ५.३२ ।

वेगवती सौस्गौभौभ्गौग् । ५.३३ ।

भद्रविराट् त्जौर्गौम्सौज्गौग् । ५.३४ ।

केतुमती स्जौस्गौभ्रौन्गौग् । ५.३५ ।

आख्यानकी तौ ज्गौग् ज्तौ ज्गौग् । ५.३६ ।

विपरीताख्यानकी ज्तौज्गौग्तौज्गौग् । ५.३७ ।

हरिणप्लुता सौस्लौ ग्न्भौ भ्रौ । ५.३८ ।

अपरवक्त्रं नौर्लौग्न्जौ ज्रौ । ५.३९ ।

पुष्पिताग्रा नौर्यौन्जौज्रौग्।। । ५.४० ।

यवमती र्जौर्जौज्रौज्रौग् । ५.४१ ।

शिखैकान्नत्रिंशदेकत्रिंशदन्तेग् । ५.४२ ।

खञ्जा महत्ययुजीति।। । ५.४३ ।