मृतायाः स्त्रिया धनाधिकारिणः

भगिन्यो बान्धवैः सार्धं विभजेरन्सभर्तृकाः ।

स्त्रीधनस्येति धर्मोऽयं विभागस्तु प्रकल्पितः ।। ९१७ ।।

दुहितॄणां अभावे तु रिक्थं पुत्रेषु तद्भवेत् ।
बन्धुदत्तं तु बन्धूनां अभावे भ्र्तृगामि तत् ।। ९१८ ।।

पितृभ्यां चैव यद्दत्तं दुहितुः स्थावरं धनम् ।
अप्रजायां अतातायां भ्रातृगामि तु सर्वदा ।। ९१९ ।।

आसुरादिषु यल्लब्धं स्त्रीधनं पैतृकं स्त्रिया ।
अभावे तदपत्यानां मातापित्रोस्तदिष्यते ।। ९२० ।।