निर्णयकृत्यम्

शुद्धिस्तु शास्त्रतत्त्वज्ञैश्चिकित्सा समुदाहृता ।

प्रायश्चित्तं च दण्डं च ताभ्यां सा द्विविधा स्मृता ।। ४७२ ।।

अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी ।
साक्षिभिस्तावदेवासौ लभते साधितं धनम् ।। ४७३ ।।

सर्वापलापं यः कृत्वा मिथोऽल्पं अपि संवदेत् ।
सर्वं एव तु दाप्यः स्यादभियुक्तो बृहस्पतिः ।। ४७४ ।।

एवं धर्मासनस्थेन समेनैव विवादिना ।
कार्याणां निर्णयो दृश्यो ब्राह्मणैः सह नान्यथा ।। ४७५ ।।

व्यवहारान्स्वयं दृष्ट्वा श्रुत्वा वा प्राङ्विवाकतः ।
जयपत्रं ततो दद्यात्परिज्ञानाय पार्थिवः ।। ४७६ ।।