पिङ्गलछन्दःसूत्रम्/षष्ठोऽध्यायः

यतिर्विच्छेदः । ६.१ ।

तनुमध्या त्यौ । ६.२ ।

कुमारललिता ज्सौग् । ६.३ ।

माणवकाक्रीडितकं भ्तौल्गौ । ६.४ ।

चित्रपदा भौगौ । ६.५ ।

विद्युन्माला मौगौ । ६.६ ।

भुजगशिशुभृता नौम् । ६.७ ।

हलमुखी र्नौस् । ६.८ ।

शुद्ध विराण्म्सौज्गौ । ६.९ ।

पणवो म्नौय्गौ । ६.१० ।

रुक्मवती भ्मौस्गौ । ६.११ ।

मयूरसारिणी र्जौर्गौ । ६.१२ ।

मत्ता म्भौस्गौ । ६.१३ ।

उपस्थिता त्जौज्गौ । ६.१४ ।

एकरूपं सौज्गौग् । ६.१५ ।

इन्द्रवज्रा तौ ज्गौग् । ६.१६ ।

उपेन्द्रवज्रा ज्तौज्गौग् । ६.१७ ।

वाद्यन्ता उपजातयः । ६.१८ ।

दोधकं भौभ्गौग् । ६.१९ ।

शालिनी म्तौत्गौग्समुद्र ऋषयः।। । ६.२० ।

वातोर्मी म्भौत्गौग्च । ६.२१ ।

भ्रमरविलसितं म्भौन्लौग् । ६.२२ ।

रथोद्धता र्नौर्लौग् । ६.२३ ।

स्वागता र्नौभ्गौग् । ६.२४ ।

वृत्ता नौस्नौग् । ६.२५ ।

श्येनी र्जौर्लौग् । ६.२६ ।

जगती । ६.२७ ।

वंशस्था ज्तौज्रौ । ६.२८ ।

इन्द्रवंशा तौज्रौ । ६.२९ ।

द्रुतविलम्बितं न्भौभ्रौ । ६.३० ।

तोटकं सः । ६.३१ ।

पुटो नौम्यौ वसुसमुद्राः । ६.३२ ।

जलोद्धतगतिर्ज्सौ ज्सौ रसर्तवः । ६.३३ ।

भुजङ्ग प्रयातं यः । ६.३४ ।

स्रग्विणी रः । ६.३५ ।

प्रमिताक्षरा स्जौसौ । ६.३६ ।

वैश्वदेवी मौयाविन्द्रिय ऋषयः । ६.३७ ।

नवमालिनी न्जौभ्याविति ॥ । ६.३८ ।